SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपालम्भ उपचासभ-धन उम् च । निन्दापूर्वकदृष्टवचने, परमरदूषणेच , प्रतिनिहत्ते च । उपाहन लि. उप+या+त--| अमापनयनाव पुनः पुमभूमिलठिउपासक त्रि. उपायस्-एवम् । उपासमाकर्तरि, सेवके च नि। उपास उपासज्यन्त बरा झाला. उपधा-मन्ज-चघ । तणे। हमेवने । बुच । देवताधाराधने स्त्री। उपासन ... उप+मोथे यद। पराभ्यासे । काम-ल्युट उपासित बि• उप+यासक । भविते, बबोपासने देवादी च । उपास्ति स्त्री. उपचास-सिन | उपासनायाम् "यदुपातिमसाव वतिकुसुमाश्मलि। उपाहित पु० उप घाममहितं बतः । उल्कापातादौ बाम्नास्पात- '' रूपे उपद्रवे । उप+बा+धाक | चारोपिते, योजिते च वि। उपेक्षक बि. उप+९-एव ल । विवादिनोर्जयपराजयासंसृष्टे, त. .. त्वतहर्षविषादपून्ये, उदासीने, प्रतीकारानुद्यते च । उपेक्षा स्वी० प+ईच-छ । त्यागे "दं न मम स्थास्" इति इच्छा. भेदे, औदासीन्य, अनपेक्षणे च । उपेन्द्र पु० उपगत रन्द्रम् अनुजत्वात् । विष्णौ। सहि कश्यपात् अदितौ इन्द्रादपरं वाममरूपतया मंबातः । उपेन्द्रवच्चा स्त्री. एकादशाक्षरपादके छन्दोभेदे । उपय लि. उप+रण -वत् । उपायसाध्य', प्रामव्यं च । उपौढ वि. उप+वह निवेश विषयुक्ने व्य ठे सैन्ये निकटे, हत विवाहे च | उपोत्तम त्रि. उपगतमुत्तममन्त्यम् । अन्त्यसमीपे उपान्त्ये । उपोदकी स्त्री. उपगतसदकमत्र | पृतिकायाम् (पुरशाक) । उपोहात पु. उप+र+हम- ध महतोपपादके उदाहरणे प्रत. .. ताथं वर्णयितुमान्तवर्ष मे, "चिन्नां प्रशसिद्धार्थामुपोहातं वि.. 'दुर्बुधा" इत्य कलक्षणायां चिन्नायाञ्च । उपोषण न० उप+उष-लुपट् । इम्बामे बहोरालाभोनने। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy