________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २२८]
उपात्यय पु. उप+अतिरिस्-थए। बोकशास्त्राचारातिक्रमे,'
व्यतिक्रमे, मोबाने, माशे । उपादान २० उपा +दा-ल्युट । पाहणे, खखविधयेय इन्द्रि
या निवारणरूपे प्रयाहारे, कार्य बनमार्थमुपादीयमाने कार्याविते कारण', यथा मदादि पटादेः, स्वर्णादि चाखकारा, जन
मार्थ स्टह्यते । तर सर्वदा शार्थ वनुगतम् । उपादेय वि० उप+बा+दा-वत् । उत्पा , प्रधाने, विधये
च उपादेये गुणो भवेदिति भकारिका 1. उपाधि ४० उप+का+धाम-कि । धर्मचिनाबाम्, विशेषणे उमा
विभिद्यते मत तहानिति सांख्यकृत्वम् । धर्मखान्वगततयावभासके, यथा दर्पणादि खगत नीलिमादिक खपतिविम्बितमुख. गततया, जवापुष्य च खगत रकत्व स्पटिकगतयाऽवभास्यति अतोऽल दर्पणादि प्रीलिमाद्यमासमे उपाधिः | ग्वायमसे रेत
व्यभिचारोगावके साध्यव्यापके साधमाव्यापक पदाथै च। उपाध्याय पु० उपेत्याधीयतेऽसादु उपअधिर-धम् । “एक
देशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति वृत्त्यर्थ सपाध्यायः स उच्यते” इति मनखक्षणे वेदैकदेशत दङ्गाध्यापके । स्त्रियां डीपि उपाध्यायोतिरूपहबम् । उपाध्यायस्थ पलीत्यर्थ
डोष यानुक वा उपाध्यायानी उपाध्यायी च । उपानह स्त्री०उप+या-नदिए । उपसर्गदीर्घः । धर्म पादुकाबाम् । उपान्त पु० पमितमन्तेन प्रा. स. । निकटे, प्रान्त च । उपान्त्य लि. उपान्ते भवः यत् । अन्त्यसमीपभवे । उपाय पु• उम+अय-धम् । साधने, उपगमे, राजा रिपुनिराकर
यविषु सामादिषु च । उपायन म०उप+अय-खद । तोषकारके उपहारे, समीपगमनेर । उपारत त्रि• उप+आ+रम-क । निते"उपारताः पचिमरा
बरोघरात" इति भारविः ।
For Private And Personal Use Only