SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २२ ].. कहरिद्रादौ (वाटना) होपकरणे इषदूखलादौ च । उपस्था लि. उप+स्था-बच् । सेवको, चपगते, बत्विगभेदे च । उपस्थान न० उप+स्था ल्युट । उपेन्ट स्थिती, नमस्कारे च । .. ' उपस्थित वि० उप + स्था-क्त | रुमीपस्थिते, प्राप्ने, आगते च । उपस्थी पु० उप+स्प.श-घत्र । स्पर्श, स्नाने च । उपस श्यन्ते इन्द्रियाण्यत्र । विधिना जलपानपूर्वके मुखादिस्पर्शरूपे वैधाच मने । तथेत्य पस्पश्येति रघुः । उपस्पृष्ट वि० उप+स्पश-न । प्राचान्ने कताचमने, समीपे श्रासनादौ 'स्म च । [समी अव्य | उपहार पु० उप+हृ-घत्र । (भेट) उपढौकने । अव्ययी० । हार उपह्वर पु० उप + हु-अप । युद्ध । निर्जने निकटे च न० । उपांशु अव्य० उप+आन्श- उ । निर्जने अप्रकाशे च । “जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानसः । निजश्रवणयोग्य: स्यादुपांशुःस जपः सनत दूत्य क्तलक्षणे मन्त्रादेर्जमे पु० । उपांशुः स्या छतगुण इति मनुः । उपाकरण न० उप+आ+r-ल्य ट् । उपनयनपूर्वक वेदस्य यहणे, श्रावण्यां पूर्सिमायां कर्तव्ये वैधकर्मविशेषे, संस्कारपूर्वक यज्ञ पशूनां हनने, बारम्भे च । (उपाकम्म न० उप+क-मनिन् । उपाकरणस्यार्थे । [आरब्धे च । उपाकत वि० उप+आ+-न। यज़ हननार्थं कृतसंस्कारे पशौ, उपाख्यान न० उप+आ+ख्या-ल्युट | पूर्ववत्तकथने, “रामोपा ख्यानमत्र व” इति महाभारतम् । कथनमाले च । उपागमपु० उप+मा+गम-धज अधिः । स्वीकारे, समीपागमने च | डपाङ्गम० उपमितमङ्गेन गति० । अङ्गसदृशे प्रधानोपयोगिनि "सा ङ्गोपाङ्ग रिहोदिता" इत्यमरः । उपाजे अव्य० उप+अज के वीभावाभावः । दुर्बलस्य वनाधाने | उपात्त त्रि. उप+आ+दा-क्त । ग्टहीते, प्राप्त च "जयं केचिदु पात्तस्य” इति सतिः। अन्तर्गतमेदे गजे पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy