________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २२५ ]
उपरक्त पु० उप+रन्ज-क्त । राजमस्ते चन्द्र सूर्ये च । व्यसनेष्वा
भक्त रञ्जनद्रवेण रक्त च ।
"
उपरक्षण न० उप+रच - लुट | रक्षार्थं सैन्यादिस्थापने । उपरत ति० उप+रम-क्त । त्रिरते, निव्हते, म्हते, सर्वकाममाम्यन्यै च । उपरतस्पृह ति० उपरता निवृत्ता स्पृहा यस्य । सत्यपि जोवने स्वामित्व विषयभोगादौ च अत्यन्तनिवृत्ताभिलाषे । " पितर्युपरत
4
स्प हे" इति स्मृतिः ।
उपरति स्त्रो० उप+रम- क्तिन् । विरतौ, लभ्यप्राप्तावौदासीन्य", विषयेभ्य इन्द्रियाणां निवारण, विहितकर्मणाम् विधानतत्यागरूपे संन्यासे “पुमर्थः कर्मणा मेति धोर्खा सोपरतिर्भवेदित्य ुक्तरूपायां बुद्धौ च ।
उपरत्न न० उपमित ं रत्न ेन गति० | मणिसदृशेषु
"उपरत्नानि काचश्च कर्पूरोऽश्मा तथैव च । मुक्ताशुक्तिस्तथा मझ इत्युक्रकाचादिषु । उपरम पु० उप+रम—घञ, अवृद्धिः विषयवैराग्य, निवृत्तौ । “फनोपरमे दद्याद्” इति वैद्यकम् ।
उपराग पु० उप+रन्ज- ञ ू
रविचन्द्रयोर्ग्रहणं । ग्रहणञ्ज राधिष्ठितभूमिच्छायया चन्द्रस्य, चन्द्रमण्डलेन च रवेर्मण्डलाच्छादममिति सिद्धान्त े स्थितम् ।
[ ऊर्द्ध' शब्दस्यार्थे । उपरि अव्य० ऊर्द्ध+रिल्_ उपादेशश्च } प्रथमापञ्चमीसप्तम्यन्तार्थवृत्त े : उपरिष्ठात् अव्य॰ ऊई - रिष्ठाति उपादेशश्च । उपरिशब्दस्यार्थे | उपरोध पु० उप+रुध - वञ् । आनुकूलप्राय कथनरूपेऽनुरोधे, समीपे रोधने च |
1
उपरोधक न० उप+रुध - खुल् | वासष्ट | अनुरोधकर्त्तरिति उपल पु० उपनीयते उपस्तीर्यते गिरिरनेन नी-ड नस्य लत्वम् । प्रस्तरे । कार्थ खादित्वादच । पाषाणचितायां म्हृदि स्त्रो० । उपलक्षण समीपस्थस्य स्वसम्बन्धिनश्च लचण ज्ञानं यस्मात् । स्वस्य स्वान्यस्य च व्ाजहत्स्वार्थया लक्षणया बोध के शब्द यथा काकेभ्यो दधि रच्यतामित्यत काकपदं स्वस्य स्वान्यादेः श्वादेश्च बोधकम् ।
For Private And Personal Use Only