________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. [ २२६ ].
• उपलब्धि स्त्री० उप+लभ-निन् । जाने, प्राप्तौ । “नाभाव उप
लब्धः” इति वेदान्तसूतम् । उपलम्भ पु० उप+लभ-पत्र, मुम् च। लाभ, जाने च । उपलिङ्ग म० उपमित लिनन । लोकसिमसाधनभावेन लिङ्ग नानुमा.
पन सहये अलौकिकसाधनभावके अरिष्टसूचके भूकम्पादौ - उपरे । उपवट पु० उपमितो वटन । पटवक्षसह पियासालने । उपवन न. उपमित बनेन । वनतुले कतिमे भारोपित नसमूहे उद्याने।
[मप्यत न० । उपवह पु. उप+वृह-ज । शिरोधाने (वालिय) लुपट । उपत्रहणउपवसथ पु. उप+वस-अथ । ग्रामे । उपवास पु० उप+स-धज । "तपनोदयमारभ्य यामाष्टकमभोजनम् ।
उपवास रति ख्यात" इति स्मृत्य क अनाहारे । उपवाह्य पु० उप+बह-ण्यत् । राजवाहके । उपविष पु. उपमित विधेन । “अक्षीरं न होनीर तथैव कलि
हारिका । धस्तर: करवीरश्च पञ्च चोपविषाः स्मृता इन्य नव____कबीरादिषु ।
स्थापित कार्पासे यज्ञमृत । उपवीत म० उप+अज-क योभावः । वहिर्भूत दक्षिण हसतया वामांशउपवौतिन् ति उपपीत द्यिोऽस्य । यज्ञोपवीतयति । उपरहित वि० उपचन्ह-त । बर्शिते । उपवेद पु० उपमतः वेदेन । वेदसडशे अायुर्वे दादौ । उपव्याघ्र पु० उपमितो व्याण । व्याघ्रतुल गान्तके (चितावाघ)
चितकाख्ये पशुभेदे । [नाशे, रोगप्रतीकारे, शान्तौ च । उपशम. प. उर-शम-घज, अवृद्धिः। इन्द्रियाणां नियहे, टष्णाउपशय पु० उप+शी-अच् । समीपशयने, “औषधान विहाराणामु
पयोग सुखायहम् । विद्यादुपशय व्याधेरिति वैद्यको , उपयोगभेदे च । उपशल्य न० उपगतं शलाम् अस्थिस्थान (भागाड़) सामान्त ।
For Private And Personal Use Only