SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २२४] उपप्लव पु० उप +-अप । गगनाटुल्कापातादिरूपे उपद्र, चन्द्रा ग्रहण च । उपप्लुत वि• उप+शु-न । पीड़िते, पस्थ -चन्द्र के च उपटु ते च । 'उपप्ल तं पातमद" इति माघः ।। कारके । उपभूषण न. उपभूष्यतेऽनेन ल्युट । घण्टाचामरादौ भूषणोपउपभोग पु० उप+भुज-घञ् । भोजनादिजन्य खानुभवे भोगे । उपमई पु० उप+मद-धज । बालोड़ने, हिंसने, पूर्वधर्म विनाशनेन धर्मान्तरोत्पादने च । उपमा स्त्री॰ उप +मा-अङ् । सारण्ये, अर्थालङ्कारभेदे च । सा० १०५० उपमान न० उपमीयतेऽनेन उप+मा-ल्युट । सादृश्यज्ञानसाधने सा दृश्यप्रतियोगिनि च येन वाहण्यं भवति तसिन्, यथा चन्द्र दूत्र मुखमित्यादौ चन्द्र उपमानम् । भावे ल्युट । सादृश्यजाने । उपमिति स्त्री० उप +मि-क्लिन् | सादृश्य ज्ञाने उपमायाम् । उपमेय लि• उपभीयते ऽसौ उप +मि-यत् । सादृश्याश्रये यथा चन्द्र व मुखमित्यादौ मुखम् । उपमेयोपमा स्त्री० अर्थालङ्कारभेदे साहि०१०प० । उपयन्त -पु. उपनयम-वच् । स्त्रियो विवाहकर्तरि पत्यौ । उपयम पु० उप+यम्-धज अधिः । विवाहे । वा दिः । उपयामश्चान। मन्त्र । उपयमन २० उप+यम-ल्य ट.| विवाहे । करण लुइट् । वैवाहिके उपयाचक त्रि. उपगम्य याचकः याच-गवुल । समीपे आगम्य याज्ञाकर्तरि। - [देवाय देये पश्चादौ च । उपयाचितक न० उप+याच-क खार्थ कन् । प्रार्थिते, खेएसिद्धये । उपयुक्त ति० उपायुज-न । न्याय, रचिते, भुक्त' च । उपयोग पु० उप+युज-धज । आवरण भोजने, इष्टसिद्धिसाधने व्यापारे च । [साधनतायाम्, प्रयोजने च । उपयोगिता स्त्री० उपयोगिनो भावः तल । आनुकूलेश, इष्टउपयोगिन् ति उपायुज-घिणुन । असाधने अनुकूले उपयुको च। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy