SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २२३ ] विमान अयमपि तथे न्यादिवाक्यरूमे न्यायावयषदे, ज्ञानस्ल क्षणा जन्ये ज्ञानभेदे च । उपनयन न० उप+नी-ल्य ट । मृत्युको संस्कारभेदे उपनयार्थे । उपनाह पु• उप+नह-घ । बीणायां तन्त्रबन्धनखाने, वाद्य पश मार्थ लेपनद्रव्ये च । उपनिधि पु० उप+-नि+धा-कि । न्यासे विश्वासेन स्थापिते द्रव्य । उपनिषद स्त्री० उपनिषीदति प्राप्नोनि ब्रह्मात्मभावोऽनया । उप+ मि+नद-किप । ब्रह्मविद्यायां, तत्प्रतिपादके वेदशिरोभागे वेदान्न [राजमार्ग उपनिष्कर न. उपनिस्किरन्नि सैन्यान्यन (उप-निस्क+अप् | वीथौ उपनिष्क्रमण न० उप+निम्-क्रम-ल्य ट । राजपथे । उपनेत्र न० उपगतं नेत्रम् | नेत्रसमीपे ते काचादिनिर्मिते नेत्रोफ. कार के द्रव्ये (चममा) । उपन्यास पु० उप+न+अस-घञ् । वाक्योपक्रमे । उपपति पु० उपमितः पन्या । जारे ।। उपपत्ति स्त्रो० उप+पद-निन् । युक्ती, सङ्गतौ च । उपपद न० उपोच्चारितं पदम् प्रा० स०। समीपोचारिते नामोत्तरे उच्चारिते शर्म बर्मादिरूपे शन्द, व्याकरण प्रत्ययादिविधायकसत्र सप्तम्यन्तपदेन निर्दिश्यमाने पदे च । यथा कर्माण्ड स र. न्यादौ कर्म पीति सप्तम्यन्त पदम् च्यानत्ययविधाने उपपदम् । उपपन्न नि. उप + पद-क । युनियुक, "उपपत्र मनु शिवम्" इति रघु: उपपातक न० उपमित पासकेन । गोवधादिरूये पाये। उपपादन ८. उप+पद-णिच-ल्युट, । युक्या समर्थने सम्यक्प्रति पादमे छ । [पादिते च । उपपादित वि०उप + पद-णिच् -क्क । युक्या समर्थिते, सम्यक् प्रति: उपपुर न० उप समीपे पुरम् । पुरसमीपे शाखानगरे । . उपपुराण न० उपमितं पुराणेन । सर्गप्रतिमर्गाद्युतिरूपपुराणलए :- युक्तेषु सनत्कुमाराथुन अष्टादश पन्थेषु । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy