________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गपालिका स्त्री अङ्कपालि+क । धालग्राम, वेदिकायां, कोड़प्रान्त
भागे, आलिङ्गने च । अङ्कस् न० अन्ज-असन् कुत्वम् । चिङ्ग, शरीरे च । अथित त्रि० अङ्क-क्त । चिह्निते, चिलिते, कनसंख्यायाञ्च । असिन् लि० अङ्कः (आलिङ्गनस्थानत्वेन) अयास्ति अङ्क+नि | अके___ नालिङ्ग-स्ट दङ्गादिवाद्यभेदे, क्रोड़ विशिष्टे च स्त्रियामयिनी । अङ्क र अस्त्री अङ्क-उरच् । वीजादभिनवोत्पन्ने,मृत्तिकामुद्भिद्य जाते च
टणक्षादौ,जले च । शीघ्रमुत्पद्यते इति साधात् रुधिरे,लोम्नि च अङ्गुरक पु० अश्यते यत्न न सञ्चीयतेऽसौ अन्च-घुरच ततः क । प___च्यादीनां वासस्थाने वासा इति ख्याते । भिदे डाङश इति ख्याते । अङ्गश अस्त्री अङ्क-उशच् । हस्तिचालनोपयोगिनि वक्राये लौहानअङ्गु गदुईर पु० दुःखेन धार्यते व्यवस्थाप्यते दुर्-धारि खल हवः ___अङ्कुश-दुर्धर ३त । दुर्दान्तहस्तिनि । अङ्क र पु० अङ्क-खजूरादित्वात् ऊरच् । अभिनवोत्पन्ने टणटनादौ । अङ्कष अस्त्री अङ्क ऊषच । हस्तिचाननोपयोगिनि वक्राग्रे लौहमयेऽस्तार दे अकोट (ठ) (ल) पु० अश्यते लहते कीलकै । अङ्क प्रोट (अोठ) __(ोल) । पीतवर्ससारे गन्धयुक्तपुष्य दीर्घकण्टकयुक्त रक्तवसंफले
आकोड़ इति ख्याते वृक्ष । अशोलक पु० अङ्कोल+क। आकोड़ इति ख्याते वृक्ष । अशोलसार पु० अङ्कोलस्य सारः ६० । अङ्कोटवृक्षजाते विषभेदे । अङ्कोलिका स्त्री अङ्क-वल अच् संप्रसारणे अकोला+क । प्रालिङ्गन
क्रियायाम् । अङ्ग्य पु० अङ्क कोड़े स्थापयि त्वा वाद्यतेऽसौ अङ्क साधुः । अङ्क यत् ।
साई तालत्रयायामं चतुर्दशाङ्गलाननः । हरीतक्यात तिर्यः स्याद. झ्योऽङ्क स हि वाद्यते इत्यु तोः क्रोड़े स्थापनपूर्वक वादनीये
हैदङ्गादौ । अङ्कनीये त्रि.. . श्रङ्ग चिङ्गयुककरणे अदन्तचुरादि उभय० सकर्मक ०. सेट अङ्गय-हि ते ' याञ्जिग-त् त । मतान्तरे अङ्गापयति ते |
For Private And Personal Use Only