________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २२२ ]
उपदंश पु. उप+दनश-घञ् । मद्यपामरोचके (चाटनी) भटरव्ये,
भच्यखोपकरणमाल', उपस्थरोगभेदे च । उपदर्शक पु० उप+हश-णिच्-एव त् । हारपाले । दर्शयितरि त्रि० उपदा स्त्री० उप+दा-अङ् । उत्कोचे, उपढौकने छ । उपदेश पु.उप+दिश-धञ् । मन्त्रादिकथने, अनुशासने, हितकथने,
प्रवर्तकवाक्येव । उपद्रव पु० उपद्रु-अप । उत्पाते शुभाशुभसूचके भूकम्पादौ, गेग
जन्य'ऽन्यजिन पिपासादाहादौ विकारे च ।। उपटूत वि. उप+द्र-त । व्याकुले, प्राप्तोपद्वे च । उपधा स्त्री उप-धा-अडः । धर्मार्थकाममोक्षच प्रत्ये क परियोधने ।
उपेत्य धीयते यमादुपधा तेन कीर्तिता" इत्य त धर्मार्थाद्य प
न्यासेन मन्त्रिणा परीक्षणे व्याकरणोक',अन्त्यवर्णात् पूर्व वस च । उपधातु पु० उपमित: धातुभिः । स्वादिप्रधानधातमशेषु "मप्लो
मनातवः स्वर्णमाक्षिक तारमाक्षिकम् । तत्व कांस्यञ्च रीतिश्च सिन्दूरञ्च शिलानत" इत्य केघु सप्तस द्रव्य घु, शरीरस्थे रमा
दिजन्य घु ननदुग्धादिषु च । उपधान न० उपधीयते शिरोऽत्र। (वालिश) शिरोधाने, प्रणये, व्रतभेदे, विघे च ।
[ कपटे, रथचक्रे च । उपधि पु. उप+धा-कि | अन्यथास्थितस्य वस्तुनोऽन्यथा प्रकाशनरूमे उपधूपित वि० उप+धूप-क्क । छासनमरखे, मन्ना पयुते च । उपति स्त्री० उप+-क्लिन् । किरण । उप(पाभानीय पु०.उच पर भायतेऽनेन उपभानलोडस्तलोचार्य
माणः । पफयोः परयो: उच्चार्य माणे विसर्गसह वर्ष भेटे तस्य
व्यञ्जिका अई विसर्गाकारा रेखा । उपाध्मानीयश्च । उपनत नि. उप +नम-क । उपस्थिते, प्रान' च । उपनय पु० उप+नी-अच् । उपनयने "टयोतकर्मणा येन समीपं
नीयते गुरोः। बालो वेदाय तद्योगाद् बानसोपनय विदुः" इति सूटत्य के संस्कारविश घे । न्यायमते यो यो भवान् स सब
For Private And Personal Use Only