________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१ ।
उपन्न पु० उप+हम-क मि० | यासचे प्राश्रये । उपचक्र पु० उपमितं चक्र तुल्यनामत्वात् । चक्रवाकपचिणि उपचय ५० उप+चि-अच् । बुझौ, उन्नती,ज्योतिषोत लग्नतः टन
तीयषष्ठदशमैकादशस्थानेषु च ।। उपचरित वि. उप+चर-। उपासिते लक्षणया बोधिते च । उपचया स्त्री० उप+चर-क्यम् । चिकित्सायां, सेवायाञ्च । उपचाय पु० उपचीयते संकि यतेऽसौ नि । यज्ञ संस्कृताग्नौ । उपचार पु० उप + चर-घञ । चिकित्सीयां, सेवायां, व्यवहारे, उ
कोरे, लक्षणया शक्यार्थत्यागेनान्यार्थपरत्वकल्पने, अयथार्थवाकोन
सन्तोषकरण' च उपचारपद न चेदिदमिति कुमारः । उपचित नि० उप+धि-त । दग्धे, समई, सञ्चिते, समाहिते, अव.
ययवया बहुचीभूते च । [समीपस्थायां स्वातौ च । उपचित्रा स्त्री० उपगता चित्र वर्णम् । उन्दुरपणीम् चित्राताराउपच्छन्द पु० लप+छन्द-धज । ग्रहणाथै प्रार्थनेनुरोधे च ।
'तस्मिन्नुपच्छन्दयति प्रयोज्य”मिति रघुः । उपजाति स्त्री० वर्ष हत्ते छन्दोभेदे । उपजाप पु० उप+जप-धज । मे दे, विच्छेदे, “उपजापः कृतस्तन"
इति माध: । उपांशुजपे च । उपजिह्वा स्त्री० उपगता अर्द्ध मुखी जिह्वा यस्याः । काकीमे दे ।
प्रा० स० । उपरिस्थायां जिह्वायाञ्च (आजिभ )। उपजीविका स्त्री० उपजीवयति उप+जीव-करणे कर्ट त्वोपचारात्
एषुख बात इत्वम् । जीवमोपायभूतायां हप्तौ । उपजोविन त्रि. उप+जीव-णिनि । ग्राश्रिते । उपजीव्य त्रि. उप+जीव-ण्यत् | प्रानये । उपज्ञा स्त्री० उप+मा+कर्मणि अङ् । विनोपदेशेन खयमुद्भाव्य
प्रथमं जायमाने । भावे अङ । आद्य ज्ञाने । उपढौकन न० उप +ढोक-कर्मणि ल्युट । (भेट) उपहारे उपायने । उपत्यका की. उप+यकन् । पर्वतयासबायां भूमौ ।
For Private And Personal Use Only