SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २२० । उपकारक लि. उप+-खल | उपकारकर्तरि । स्त्रीत्वे टापि , अतत्त्वे उपकारिका | पालये, पटनिर्मिवराजसदने छ । उपकार्य त्रि. छप+7-ण्यत् । उपकारयोग्ये । राजालये, पटनि मितराजसदने च स्त्री० टाप । उपकुञ्जि स्त्री० उप+कुन्ज-द । कृष्णजीरके । एव लि टापि अत इक्वे । उपकुञ्जिका यत्र तत्यायां सूक्ष्म लायाञ्च । उपकुर्वाण पु० उपच-शानच । सावधिकब्रह्मचर्यकारिणि वेदाध्य यनाथै कञ्चित्काल ब्रह्मचर्य व्रतधारिणि । उपकुल्या स्त्री. उपकुल-क्यम् । पिप्पल्याम् उपगतः कुल्या कृत्रिम सरः । कुल्यासन्ने वि० । उपकूप पु० उपगतः कूपं अत्या० ० | कूपसमीपस्थ खातरूपे जलाशये । उपक्रम पु० उप+क्रम-घ। उपायज्ञानपूर्व कारम्भ, प्रथमारम्भ चि__.. कित्सायाञ्च । उपक्रोश पु० उप+क्रुश-बाहाने घञ् । निन्दायाम् । आसन्नक्रोश त्रि । अव्ययी० । क्रोशसमीपे अध्य० । उपक्रोए पु० उप+क्र.श-हच । गर्दभे । निन्दके त्रि. । उपल,प्त नि० उप+कप-क्त । विन्यस्त', उपभोगार्थ प्रस्तुते च । उपगत वि. उप+गम-त । खोकते, उपस्थिते, ज्ञाते च । उपगम पु० उम+गम-धज, अवृद्धिःसमीपगमने, अङ्गीकारे, ज्ञाने च उपगीति स्त्री० उप+गै-तिन् । प्राOविशषे छन्दोभेदे । उपगूह्य लि० उप+गुह-यत् । प्रालिङ्गय, पाह्य च । भाले ण्यत् । आलिङ्गने । उपगहन न० उप+गुह-ल्य ट । आलिङ्गने, पहणे च । उपग्रह पु० उप+यह-अप् । काराबन्धने, वन्दीकरण, उपयोगे, अ. - कूलने च । कर्मणि घञ,। कारारुड्व वन्द्याम् । ज्योतिश्रोतो महतल्ये गगनस्थे ज्योतिःपदाथ धूमकत्यादौ च । उपग्राह्य न० उप+पह-ण्यत् । उपढौकने (भेट)। उपघात पु० उप + हन-घञ् । अपकारे, नाशने, रोगे च । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy