________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २१८ * । उन्मादवति, पहावेशपति च वि। . [दके द्रव्ये । उम्मद लि० उहतो मदोहर्षोऽस्य | उन्मादयक्त | करणे अच् माउन्मन स् त्रि० उम्भ्रान्त मनोऽस्य । उत्कण्ठायुक्ने, अन्यमनस्के च । उन्म थ पु० उद+मन्थ - घञ । यधे । उन्माथ पु. उन्मथ्यतेऽनेन उद+मथ-करणे घञ,। आमिषदानेन
मृगादिबन्धनाथं निवेशिते कूटयन्त्र (फांद) इति ख्याते । भावे :
घज । विलोयोत्स्थापने, हिंसने च । उन्माद पु० उद्+मद-घञ् । चित्तविश्व मे, भूताद्यावेशात् चित्तस्या
नवस्थितौ, विरहिणां भरकतावस्थाभेदे, कायिकरोगकते मतिनशे च ।
. ...... [ वाणभेदे । उन्मादन पु० उद्+मद-णिच-ल्यु । उन्मतकार के कामदेवस्य उन्मान म० उद्+मा-करणे ल्य त् । उई माने सर्णादे रुञ्चत्यमानसा. धने, तोलकादौ, परिमाणमात्रे च ।
च । उन्मिषित लि. उद्+मिघ-त । प्रफुल्ल, विकसिते, किश्चित् प्रकाशिते उन्मोलन न० उट+मील-ल्यु.ट् । उन्मेषे, विकाशने च । उन्मुख वि० उद्+आई मुखमस्य । जरिये, उद्युत च | उन्मुद त्रि० उहता मुद्रा यस्मात् । त्यमुद्रे, विकसितेच । उन्म ल न न० उन्मूल + णिच-ल्युट । उत्पाटने उगनमूलकरणे । उन्म ष पु० उद+मित्र-घज । चक्षुरादेरुन्मीलने, किञ्चित्यका च । उप अध्यः पय-क । अधिकार्थे, हीने, आसने, मामीप्ये, सादृश्ये , प्र
तिया-गुणाधाने, व्याप्नौ, पूजायाम् शक्ती, प्रारम्भ , दाने, दोन
पाख्याने, आश्चर्य करणे अत्यये, निदर्शने च । उपकण्ठ वि. उपगतः कण्ठ अत्या०स० | निकटे, कण्ठासन्न च ।
ग्रामान्ल', अश्वानाभास्कन्दितगतौ च न । ... उपकरण न० उपक्रियतेऽनेन उप++-ल्य ट् । प्रधानाधकगुणेऽङ्ग ! _ यथान्नभोजनादौ व्यञ्जनादि, शयने खटादि, स्नानेऽनुलेपनादि, पू
जायां पुज्यादि । भूपादीनां छत्वचामरादिपरिच्छदे च । उपकार पु० उप+-घञ् । प्राधानखानुगुण्य सम्पादने, उपकृतौ !
For Private And Personal Use Only