________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
उष्टत नि उहंतो वृत्तात् गति । दुईते । उद+वृत-त । उत्. ___क्षिप्त', धनोमिते च । उग पु० उद्+विज-धज । व्याकुलचित्ततायाम् विरहजन्य दुःखो
गमे, भये च । गुबाकफले न०। उहतोवेगोऽस्मात् निचले,
स्तिमित । शीघ्रगामिनि च । उहल त्रि० उहतो बेलाम् । अतिक्रान्तमर्यादे । उद्वेष्टन न० उद्+वेष्ट-जुएट । हस्तपादयोर्बन्ध ने, उपमेघे च
उहत वेष्टनात् नि । उन्मुक्त बन्धने नि । उध्रस उञ्छे क्रया. पर० अक० सेट् । उधनाति औधामीत् । उस उत्क्षे पे उन्छे च(कणश आदाने) चु०सक० सेट । उधासयति ते। उन्द लेदे रुधा० पर० अक० सेट । उनत्ति । औन्दीत् । उन्दर पु° उन्द-अरु । मूषिके उर-उरु । उन्दुरः उन्दु रुच 'बार्थे । उन्दरकर्णी स्त्री० उन्दुरस्य कर्णव पर्णमस्थाः । पाखुकाम् । उन्दर पु० उन्ह-अरु । मूषिके । उन्न वि० उन्दत लिन आई (भिजे) दयापरे च । उनत वि. उद्+नम-त । उच्च, महति च । उनवानत लि. उन्नत च तदानतञ्च । उच्चनीच स्थामादौ । उनति स्त्री० उद् नम-तिन् । वृद्धौ, उदये, गरुडभार्थ्यायाञ्च । उन्नड लिक उर+नह-त । उह, उत्कट च । उन्नमित लि. उद+नम-णिच्-न । उत्तोलिते, अर्कीकृते च | उन(ना)य पु० उद्+नी-अच् घज बा । कूपादितो जलादेहत्तोलने । उन्नयन न० उद+नी-लुट । वित, ऊर्द्ध प्रापणे च । उन्नस वि० उनता नासा यस्य नसादेशः । उन्नतनासिके । उन्निद लि. उहता निद्रा मुद्रा यस्य । विकसिते । उन्मज्जक पु० उट्+मज्ज एव ल 'कण्ठदले जले स्थित्वा तप: कुर्वन्
प्रवर्तते । उन्मजकः स विज्ञ यस्तापसोलोकपूजित” इत्यु कलक्षणे
तापसे । जलादेरुपरि उत्सावके वि० । उन्मत्त पु० उद्+मद-करपे क्त । धूस्तुरे सच कुन्दवृक्ष च । कतरि
For Private And Personal Use Only