________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २१७ ]
उद्भमप० उद्धास्यत्यनेन उट+भ्रम-घ य वृद्धिः। उहगे .. उद्यत वि० उद 'यम-न । उद्य के जीवते,प्रवृत्ते,पन्याध्याये च । उद्यम पु० उद्+यम-घञ् अद्धिः । उद्योगे। उद्यान न० उट् +या-प्राधारे लपट । अाक्रीडे बने | भावे लपट ।
निःसारणे | कर्मणि लाट । प्रयोजने । उद्योग पु० उद्+युज-घञ् । यतचेटायाम, उद्यमे च । उद्र पु. उनत्ति क्लिद्यति उन्द-रक् । जलकिड़ाले । (उहिराल)। उद्रथ पु० उहतो रथो यसात् । रथकीले । उहतरचतुलाः पक्षो यस
(ताम्रचूड़विहगे) । उद्रित लि. उद्+रिच क । अतिशयिते, अधिो, स्फट च ।। उद् क पु० उद्+रिच-घञ् । वृद्धौ, अतिशये, उपक्रमे च । उहत्तं पु० उद्+कृत-घञ् । अतिशयिते, अधिके च ।
उहत्त न न० उद्दय॑तेऽनेन उद+त्-णिच् लपट् । शरीरनिर्मलीकर• णद्रव्यादौ । भावे लुपट. । विलेपने, घर्षणे च । उद+कृत
लुपट । उत्पने। उदह पु० उट्वहति अर्द्ध मयति पितृन् यह अच 1 पुत्र “प्रणमामि
रघूहहम्” इति तन्त्रम् | उड्वेन वहति अच् । प्रवहवायोरूई
स्थिते वायुभेदे। उहान्त पु० उहत वान्तमन्नर्जलममात् प्रा० ब०। निर्मदे गजे ।
उट् +बम-क। उगी उगते च त्रि। उहासन न. उद+चु० धम-लुट । मारणे उट्+म+णिच्-लुगट । विसर्जने ।
[परिणये । उहाह पु० उद+पह-ध। विवाहे भार्थ्यात्वसंपादकव्यापाररूपे उदाहु त्रि. उगतोवाहुर्यस्य । जईमुत्तोलितवाही “उद्दाहरिव वा. ___ मन” इति रघुः। उडिग्न त्रि. उद+बिज-त । उद्देगयुक्त, दुःखपरिहाराक्षम तया
व्याकुलचित्त, शुभिते च ।
For Private And Personal Use Only