SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खन देवं भोज्ये चोरेजुभम्भने । मासमत्मप्रभवेष्वेवम्" इत्य क. रूपे व्यञ्जनोपकरणे चर्म भेदे च । उद्धृत वि० उद्---वा । उचिप्ले. भुक्नोज्झिते, कतोडारे, पृ. थकलने, उदिते च । . [रीयवाहिक तहले । उडतपाणि लि. उत्तरीयात् उडतः बहिष्कतः पापियन । उत्त. उधान म० उमति बनिरव उद्+मा-स्यु ट् । चुल्लयाम् । उहा पु० उम्मन्य दकम् उक-यत् नि । मदभेदे । उन्धन न. उद्+बन्ध-लुट । गलरज्यादिनात्मबन्धने “उबन्धनमृता ये च पति" स्मृतिः । उबुद्ध वि० उट्+बुध-न । विकसिते न्यायादिमते ज्ञातवस्तुनः संब. विज्ञानादिमा कतोद्दीपने संस्कारे च । यथा हस्तिदर्शनात् अनुभूतहस्तिपकसंस्कारस्य उद्बोधहमे उद्दीपने कते हस्तिपकः मर्थते पति प्रबुद्धे जागरिते, उहां च जगजालीमिति स्मृतिः । हडोध पु० उद्+बुध-चञ् । किञ्चिदोधे न्यायादिमते स्टतिजननाय संस्कारोद्दीपने च । तुझंट पु० उद्+भट-अच् । कछपे, तण्डु लादौ प्रस्फोटनहेतौ भूप, श्रेष्ठाशये महाशये, प्रवरे, ग्रन्थादहिभूते लोकादौ च । उद्भव पु० उद्+भ-धम् । जन्मनि उत्पत्तौ । अपादाने अप। पर लुपट् । चिन्तने । उद्भावन न०उद+भू-पिच्-लपट । कल्पने, उत्पादने च । उट्+चु०० उद्भिज्ज लि. उद+भिनत्ति किए उद्भित् तथा सन् जायते जन-ड । . भूमिभुद्भिद्य जाते तरुगुल् मादौ “उद्भिज्जा: स्थावराः पर्व बीज- काण्डप्ररोहिण" रति मनुः । उहि नि भूमिमुद्भिनत्ति उद्+मिद्-किम् । चटपगुल् मवल्लीलता कप पञ्चविधे स्थावरभेदे । यागविशेधे पु० । उद्भिद वि० उद् +भिद-क । दृचादौ पञ्चविधे स्थावरे ।' उद्भूत त्रि० उद+भू-क्न । उत्पचे । न्यायमते प्रत्यक्षयोग्य च | उबेद पु० उद्भिद्यतेऽङ्गमत्र धनू । रोमा ! भावे पञ्ज । स्फुरणे। मेश्वरे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy