SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ ॥ उइंश पु० उद्दशति । मस्तकदंशके (उकुण) कोटभेदे । उद्दान न० उद् दो-ल्युट । बन्धे, चुलयाम्, वाडवानले, मध्यसम्ने। उद्दामन् वि० उहतं दाम्नः । बन्धरहिते, अप्रतिवन्ध, स्वतन्त्र, ब न्य ग्रे च | उत्कष्ट श्रेष्ठ दाम पाशाख्यमस्वं यस्य । वर"पु०॥ उहाल पु० उद्+दल-णिच-अच् । पखवारकवत, वनकोड्वे च । संज्ञायां कन् । वेदप्रसिद्ध कधिभेदे । उद्दिष्ट त्रि. उट्+दिश-क | उपदिष्ट, अभिलषिते च छन्दः शास्त्र प्रस्तार विशेषज्ञानसाधने २० । उद्दीपन न० उद दीप-शि-ल्य ट । प्रकाशने, उत्तमने च । छ । _अलङ्कारो रसाधु दीपके चन्द्रादौ विमा सा०२५० । उद्दश पु० हट् दिश-घञ् । अनुसन्धाने, अन्वेषणे, अभिलाषे च । उद्देशतम् श्रव्य० उद्देश+तमिल एकदेशेनेत्यर्थ संक्षेपार्थे च । उद्राव पु० उद्+दु-घञ्। पलायने ।। उद्योत पु० उद्+द्युत--पञ् । प्रकाये। प्रगल्भे, पाहते च for उद्दत पु० उद्+हम-क्क | राजमले । वाक्यादिचञ्चले, अविनीते । उद्दरण न० उद्+ह-भावे ल्युट । मुक्ती, वमने, कारण राजौ, उन्मू लने च । कम्मणि ल्य.ट । वान्ते ऽबादौ । उवर्षे न पु० उत् + हृष-णिच् धञ् । उसके । उहर्षण न० उद+हव-णिच-त्य ट। रोमाञ्चे। उद्धव पु० उट+-। यज्ञाग्नौ, कृष्णदयिते यादवविशेधे च । उडान न०प्ठड्डीयतेऽसिन् धाञ्-ल्युत् । चुलनाम, दमिते, उहते च । उदार प्र० उछि यते उद्+:-कर्मणि पत्र । णे । भावे घञ् । सक्नौ, उहारे च । [भारशून्ये च । उहर वि० उहता धूरमात् प्रा० ब० च्च् समा० । निर्भरे, हदे उहत लिउद् धू-क्ल । उत्क्षिप्त', उत्कम्पिते छ । उड़,नन न० उट् धू-णिच-ल्युट । उत्क्षेपणे ।. उबलन म० उन्मदित धूलिं करोति उलि+णिच्-भावे ल्यु ट । धू. लिमईने । “एचालवङ्गकपूरकस्तूरीमरिचत्वचाम् । चूसंयोज। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy