SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २१२ ] उदपान ५० न० उदकं पीयतेऽस्मिन् पा-लुप्रर् उदादेशः । कूप समीपस्य खाते क्षुद्रजलाधारे । उदमान पु० “कुल्या स्यादष्टमिद्रोणे द्रोणपादेन चाटकः । अस्थाई शनिकोभाग उदमान उदाहृत इत्युक्त मानभेदे | उदय पु० उदु+दू-ाच् । ज्योतिषोक्त राशे रुदयरूपे लग्ने । धारे अच् । उदयाचले पूर्वपर्वते " यैर्यत्र दृश्यते भाखान् षु तेषामुदयः स्मृत” इत्युक्तलक्षण े दृष्टियोग्यस्थाने च भावे यच् । प्रथमदर्शनयोग्य भवने, वृद्धौ समुन्नतौ उत्पत्तौ च । उदयन पु० उद्+इ-लुन । वत्सराजे, अगस्त्य मुनौ कुसुमाञ्जलि - प्रभृतिपन्थकार के उदयनाचार्थे च । भावे लुप्रट् । उदये । उदर न० उद्+ऋ - अप् । जठरे नाभिस्तनयो मध्यभागे । बाधारे ब्वप् । युद्द े । उद्घु+दृ-अप् उदो दलोपश्च । उदररोगे । उदरग्रन्थि पु० उदरे ग्रन्थिरिव । गुल्मनाम करोगे | उदरत्त्राणा म० उदरं वायतेऽनेन लुट् । (कमरबन्ध) उदरषभ्ववस्ते | उदरपिशाच त्रि० उदरे तत्पूत पिशाच द्रव | सर्व्वाश्रभचके | उदरम्भरि बि० उदर विभर्त्ति -खि सम् च । पञ्चयज्ञाद्यकरयेनात्मोदरमात्र पोषके । स्वनाम उदररोग पु० ६० । उदरी इति ख्याते रोगे । [ ख्याते रोगे ! उदरामाय पु० उदरस्याम रोग याति नयति या क | उदरावत पु० उदरे यावस इव गभीरत्वात् । नाभौ । उदरिणी स्त्री० उदरे 'गर्भोऽस्त्यस्याः इनि । गर्भवत्याम् । उदरिन् त्रि० उदर बृहत् अस्यास्ति महत्व मत्वर्थीय छनि । तुन्दिले (भुडियुक्त ) । इल । उदरिलोऽप्यत्र । - उदर्क ५० उद्+चर्क- अर्च+श घञ् । उत्तरकाले भाविफलके शुभा • शुभकर्माणि च । । उत्कष्ट उदर्चिस् पु० उद् ऊङ्घ मर्शिः रश्मिरस्य । उच्छिखे कान्तित्वात् कन्दर्पे अई देवस्वात् शिवे च । प्रा०स० । उद्गतायां शिखायां न । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy