SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २१३] उदवसित १० उद्+अब+सिक । ग्टहे। [मयिते सके। उदवित् न० उदेन जलेन शुयति यति मि-किर । ईजलेन उदात्त पु० उद्+या+दा-क्क । वर्णात्पत्तिस्थानेषु डवरेण सज्ञा रित । हृद्य, महति, दातरि चलि । अलकारभेदे न० । उदान पु. उद्+अन-धञ् । अर्चगवनोत्क्रमणत्तियुके कण्ड वायो, उदरावर्ते नाभी, सर्पभेदे च । उदार वि० उद+आ+रा-क | दातरि, महति, मरले, दचिणे, गम्भीरे, असाधारणे च । . उदावत पु० उद्+आ+पृत-घञ् । यबोई जायते वायोरावेगः ___स चिकित्सकः । उदावर्त प्रति प्रोक्लो व्याधि" इत्य नालनको वातव्याधौ। उदासीन वि० उद्+आस-शानच् । मध्यस्थे, विवदमानयोरेकतरप छानबलम्बके, जिगीषोळ पते: शत्रु मित्यभूमितो व्यवहिते परतरे, उपेक्ष के च । उदास्थित त्रि० उद्+आ+स्था-क। चरे, हारपाले, अध्यचे, प्रबन्यारूपस्थानच्युते नष्टमासे परिव्राजके च ।। उदाहरण न० उद्या +हृ-भाने यट् । एकदेवप्रनिया मकलसि यर्थे कथने । कर्मणि लुपट् । रससिद्ध्यर्थमुच्यमाने दृष्टान्त, ____प्रतसिद्ध्यर्थे निदर्शनरूपे उपोहाते च । उदाहृत लि. लद+मा+ह-त । दृष्टान्नतयोपम्यते, कथिते च । उदित विपद-क । कथिते । उ+रण-क्त | उस्थिते, उहते, घच उदीच्य लि. उदीचि उत्तरकालादो भवः यत् । उत्तरकालादिभवे वस्तुनि, शरावत्या नद्याः पश्चिमोत्तरदेणे, (बाला) गन्धद्रव्य च । उदीरण न० उड्+हैर-ल्य टु । कथने, उच्चारण च । उदौर्स त्रि० उद्+क्त । उदारे, म हति, उद्रिके व उदीसराग प्रतिरोधकमिति माघः । उदुम्बर पु० उडुम्बरवत् सर्वम् । डत्वाभावः। उदुम्बरपर्सी स्त्रो० उडम्बरपर्णीवत् सर्वम् । न डत्वम् । . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy