SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२११] उदकीयं पु० उदेन जलेन कीर्थते क-क्यप् । (डहरकरमचा ) करभेदे । उदककुम्भ पु० उदकेन पूर्ण: कुम्मः शाक० त० । अलपूर्णकुम्भे शान्त्यदकहना इति भट्टि। उद क्या स्त्री० उदक' राय नानजलं चतुर्यदिने अर्हति यत् । - तुमन्याम् । उदगद्रि उदगुत्तरस्यामद्रिः । हिमाचले । उदगयन न० उदक उदीच्यामयनम् । उत्तरायगे माघादिके मास. घट के "उदगयने यापूर्थमाण” पक्षे इति स्मृतिः । .... उदन वि. उगतमय यस्य । उच्च । [पाले (कुपों) । उदय पु० उदच्यते उद्धि यतेऽत्र उद्+अच्-पञ् । चर्ममये घतादिउदच अव्य० उदच दिगदेशकाले वाच्य प्रथमापञ्चमीसप्तम्यर्थं अस्तानि तस्य लुक । प्रथमान्ताद्यर्थत्तौ उदरदिगादौ । उद्+अनचकिन् | उत्तरे देश काले च पु० । खादौ .उददचौ। दिशि स्वी० डीप उदीची ।। उदज पु. उद्+अज-अच । परापरणे । उदञ्चन न० उद्+अनुच्-करणे लुपट् । विधानार्थ पाने (टाकना)। भावे लुपट् । ऊईक्षेपणे । उदञ्चित त्रि° उद्+अन्च-क | अईकिल, पूजिने च । .. उदधि पु. उदकानि धीयन्तेऽस्मिन् धान्-श्राधारे कि उदादेशः । समुद्र, घटे च । उदधिमल पु. उदधेर्मल इव । समुद्रफेने । उदन्त पु० उद्गतोऽनोनिर्णयो यस्मात् । वार्तायाम् वृत्तान्त कुश ____ लादिकथने, माधौ च । उदन्या स्त्री. अतिगायन उदकमिच्छति क्यच् छदनुभाषः च । पिपासायाम् । उदन्वत् पु० उदकानि मन्यस्य मतम् उदन् भाव; मस्स बः । समुद्र । उदप चापाते (सौलः) पर० सक० सेट् । उदपति । - बौदापीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy