________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २१०]
उत्सव पु० उदु+- अप् । श्रानन्दजन कव्यापारे विवाहादो । उत्सवसङ्क ेतः पु० उत्सव यानन्दजनकः सङ्केतः स्त्रीपु ंसयोः रत्यर्थ
मनुरागादाह्वानम् यस्य । कास्येयं स्त्रीत्य वं दाम्पत्यनियमम्बून्ये स्त्री'पु ंसयोरनुरागमात्त्रहेतुकस्व रविहारंशालिनि पार्श्वतीये जातिभेदे । “g、qq8Farfafa” cy: |
उत्पादन न० उद्+षद - णिच् - ल्युट् । उत्पारणे, उद्दर्त्तनेच उत्तारक पु० उदु+हृ- णिच्-ख ल् । द्वारपाले तेन हि प्रभुहारतो जना दूरीक्रियन्त े । [ न्तरकरणे च । उत्सारण' न० उद्+ णिच् - ल्य ुट् । दूरीकरण े, चालने, स्थानाउत्साह पु० उदु+सह - घञ् । उद्यमे, अध्यवसाये, कर्त्त व्यक्त्यष स्थिरतरे प्रयत्नळे “उत्साहो मन्त्रमूलं स्या" दिति नीतिषिदां मतम् । "प्रभुशक्तिर्मन्त्रमूला तस्मादुत्साहवान् भवेत्” इत्यक्त े राजां गुणविशेष े, कलत्राण, स्रत्त्र े, वीरत्व रसस्य भावादे च साहि० ३परि० । उत्माहवर्द्धन पु० उत्साहं वर्द्धयति वृध - णिच्-लु । वीररसे । वृध-लुप्रट् ६० । उत्पाइस बृद्धौ २० ।
-
Acharya Shri Kailassagarsuri Gyanmandir
उत्साहशक्ति स्त्री० उत्साहएव शक्ति बलम् । राचं विक्रम हेतौ बले | सिक्त लि० उदु+सिच-त । गर्षिते उद्धृते, वर्द्धिते, उपरि क्रयुक्त े, उपप्लुते, त्यक्तमर्थ्यादे च ।
उत्सुक लि० उदु+रू किप् कनि हस्खः । दृष्टार्थसम्पादनाय उद्यतः, भीष्टो गमिष्यतीत्युत्कण्ठाम्बिते च ।
उत्स लि० उद् + सृजना । त्यक्त, लतोत्सर्गे, दत्त च । उत्सेक पु० उदु+सिच् - घञ् । गर्बे, उद्रेके उद्धृत्य वहिःमेचने च । उत्सेध पु० उदु+सिध-घञ् । देहे, उन्नतौ “पयोधरोत्स धनिपातेति"
कुमारः ।
, ऊर्जे
उद् अव्य॰ ए॰ किप् ढक् पृषो० दत्वम् । प्रकाशे, विभागे, प्राक, उत्कर्ष, प्राबलेत्र, अस्वास्थेने, शक्ती, प्राधान्ये, बन्धने, भागे, मोचे,
J
*
" तस्य उदिति नाम" इति श्रुतेर्ब्रह्मणि च ।
उदक न० उन्द-खुल नलोपश्च नि० | जले पृषो० कलमे उदमम्य ।
For Private And Personal Use Only