________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२०७३
खामिखत्वोपरमे तत्सम्बन्धाधीनस्वत्ववति माताधिकारे पुत्रपौवादी
दायादे । (बंशी) इति स्थाले । उत्तराभास पु० उत्तरभिवाभामते श्रा+भाल-बच् । दुष्टोत्तरे। उत्तरायण न० "भाषादि मामयुग्मस्तु सतवः षट क्रमादित: ।
उत्तरायणमायेस्तैरित्य तलक्षणे कतलया के माघादिक भासषट् के काले । उत्तरा दिशि सूर्यस अयम' यस्मिन् काले रवि
व्युत्पत्तेः । तदारम्भकाले मकरसंक्रमणदिनेऽपि । उत्तराषाढ़ा स्त्रो० अश्विन्यादिनक्षलघु एकविंशतितमे नक्षले। उलरासङ्ग पु.. उत्तरे अर्द्धभागे यामज्यते या+गन्ज-धज । उत्तरोयवस्त्र।
[उत्तरमात् उत्तरमित्यर्थे । उत्तराहि अम. उत्तर+आहि । दिगदेशकालविषये उत्तरथिन् उत्तरीय न० उत्तरस्मिन् देहभागे भयः छ । कई देहधार्य वस्त्र । उत्तरेण अव्य. यासबदिग्देशकालामा प्रथमान्तसतम्यन्तानामर्थेषु ___"तत्रागार' धमपतिग्टहानुत्तरेणास्पदीयम्" इति मेषदूतम् । उत्तरेयस् अव्य. उत्तरस्मिन् दिने उत्तर+एद्युस् । बागामिदि
वसे इत्यर्थे । [भूमिलग्नपृष्ठतबा अमावेन स्थिते, जई मुखे च । उत्तान वि० उद्तस्तानो विस्तारो यखात् । विस्तारसुन्ये, (चित) उत्तानक पु० उद्-तम-एषु ल । उच्चटार्थ । उत्तानपत्रक पु० उत्तानमूई मुखं पत्नमस - रक्त एरण्डर। उत्तानपाद पु० स्खयम्म यो मनोः पुल ध्र वपितरि परे । उत्तानशय लि. उत्तानः अई खः सन्नेव येते थो-अन् । अति
शिशौ तस्य च तदानीमवताने सामर्थ्याभावात् । उताप पु० उड्+तप-घ। उष्णतायाम्, सन्नापे च । उत्तार त्रि• उहता तारा तस्य । उगततारकनेत्रयुक्त । उत्कष्ट___सारः । अन्यन्नोखे । [रणे, त्वरिते, उन्नते, च । लवङ्गमे पु० । उत्ताल वि० चुरा०तल-प्रतिष्ठायाम अच् । प्रतिष्ठिते महति । विकउत्तीर्ण वि० उद्+तु-क। मुक्त, पारङ्गते च | उत्तुङ्ग लि. उत्कट तुङ्गम् । अत्य बते ।
For Private And Personal Use Only