SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६३ उत्तमर्स पु० उत्समसामय । रणनयोजये (महाजने) । उत्तमसाहस न० "साशीतियतसाहसोदण्ड उत्तमसाहसम्" इत्य को दण्डभेदे। उत्तमाङ्ग न० कर्म । मनके।. [निवृत्तौ। उत्तम्भ पु० उद्+तनुभ-घज। प्रकृत्तिवाधिकायामनिटमाधमतो . उत्तर न० उत्तीर्यते प्रताभियोगोऽनेन उद्+त-अम् । राजसमीपे वादिकताभियोगशोधने उत्तराख्खे व्यवहाराङ्ग “प्रचोद्यपिया पृछा तस्य भलमातरम्" इत्यु के दोघभजनवाक्य च । विराट.राजपुत्र पु० । उदीयां दिशि विराटराजसुतायाञ्च स्त्री । चमन्तरे देणे, काले च पु.। अनन्तरदिगदेशकालवृत्तौ नि । उत्तरकाल पु० कर्म० | भविष्यत्काले व्यायतौ । उत्तरकुरु पु. नववर्षातकस्य जम्बु दीपस्य वर्षभेदे । उत्तरकोशला स्त्री० अयोध्यानाम्नयां नगाम् । [इततरङ्गे वि० । उत्तरङ्ग न० उत्तरमङ्गम् कर्म• शकन्धा० । हारो पदारुणि। उसत्तरच्छद पु० कर्मः । श्याया उपास्तरणवस्त्र । उत्तरपक्ष पु. वादे पूर्वपक्षस्य भई नक्षमे सिद्धानपक्ष । उत्तरफाल्गुनी स्त्री० फल्गु मनोहर नयति । नी-छो कर्म • । अश्विन्यादिनक्षलेष हादश नक्षत्र दक्षिणोत्तरस्थिततारकादयात्मके । उत्तरभाद्रपद स्त्री० भद्राय हित: भाद्रः पद् पादचायो यस्याः ब० तबः कर्म । अश्विम्यादिनक्षले षड्विंशे नक्षल पदचन्दन समासः टाप । उत्तरभाद्रपदाम्यत्र । उत्तरमीमांसा स्त्री० कर्म० । ब्रझमोमांसायाम् वेदान्नदर्शने । उत्तरा अव्य° उत्तर+आच । उत्तरस्यां दिशि काले देश वेत्यर्थे । उत्तरा "प्रेते पिटत्वमापन सपिण्डीकरणादनु क्रियन्त या: क्रिया: पिलयाः प्रोच्यन्न उत्तराहि ता इत्यु तासु सपिण्डीकरणोत्तरासु थाइक्रियाम् । [माटुत्तरसिनियर्थे । उत्तरात् अव्य ०. उत्तर+काति। दिगदेशकालविषये उत्तरमुत्तरउत्तराधिकारिन् वि० उत्तरमधिकरोति अधि+क-णिनि । पूर्वक For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy