SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .२.८] उत्तुष ३० उगतः कण्डनामावेऽपि तुषोऽसात् । लाजाख्यो (खर) अष्टधाम्ये । । [रणे, उहीपने, तीणीकरणे च । उत्तेजना स्त्री० उत्+तिज-णिच-युच । प्रेरणायाम्, व्यपताकउत्तेजित लि. उद्+तिज- णिक | रिते, उद्दीपिते, च । भावे क। उत्तेजनायाम् "उत्तेजित मध्यवेग योजनौं लथव रूगयेत्य को सच मतिभेदे म. । उत्तेरित न० उद्-भावे इतच् गुण एवम् नि ।' पाचगतिभेदे । अर्थ अाद्यचि | "उत्तेरितोऽतिवेगाचो न पृणोति न पश्यति" इत्य जगतियुक्तऽ पु० ।। उत्तीलन न० उद्+तुल-उन्माने लुपद अई मीत्वा तोलने । उत्तोलित वि० उद्+० तुल-न । उच्चिन, ततोलने च । उत्त्यत वि० उद्+त्यज-क । अक्षिप्त, परित्यक' च | उन्धान न०उद्+स्था-ल्य ट । कई पतने, उद्यमे, अङ्घ भवनचेष्टायाम्, उनके च | करणे ल्युट् । उत्साहे, पौरुषे, हर्षे च । अधिकरखें ल्युट । रणे, राज्यचिन्तनरूमे तन्त्र, प्राङ्गणे, चैत्ये च | उत्थानकादशी स्त्री० उत्थानस्य हरे: निट्रात: प्रबोधनस्य काल ए. - कादशी । चान्द्रकार्तिक शुक्ल कादश्याम् । उत्थित वि० उद्+स्था-क्त । घड़ियुक्त, उद्यते, उत्पन्ने च । उस्थिताङ्गलि पु० उत्थिता उद्य का अङ्ग, लयो यक । (चापड़) वि स्त ताङ्गलिके करतले चपेटे । उत्यत पु० उत्मतति अङ्घ गच्छति उद्+पत-अच् । पचिति । उत्यतन न० उद्+पत-ल्य ट । ऊर्द्धगमने, उत्पत्तौ च । उत्पत्ति स्त्री० उद्+पद-तिन् । जन्मनि, जीवस्य देहसम्बन्ध', मां ख्यादिमते याविर्भावे च । उद्+पत-कन् । कईगमने । उत्पत्तिविधि पु० मीमांसकमते कर्मवरूपावेदके विधौ यथा अग्नि होत जुहोतीत्यादि। उत्पल न० उद्+पल-अन् । नीलपने, कुमुदादौ, कुष्ठोषधौ च । उत्पलगन्धिक न. उत्पलश्य गन्धदर गन्धोऽस्य इत् समा० संज्ञायां For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy