________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २०५]
उत्कर पु• उद्+क-अप । धान्यादीनां समीकर, प्रसारण, ये
पापसारण च हस्तपदादिवि मे च । उत्कर्ष पु० उदु+कष-धम् । अतिशये । उत्कल पु० "जगनाथप्रान्नदेश उत्कलः परिकीर्तित" इतात सोडु
देश | उत्कः सन् खाति लप+क | व्याधे, भारवाहके च । उत्कलिका स्त्री. उदु-कल-वुन् । उत्कण्डायाम्, कामादिजाताया।
सतौ च । उत्कलित त्रि. उदु+कल-क। उन्मनाक वृद्धिमनि च । . उत्कार पु० उद्+कृ-वञ् । धान्यानां, राशीकरण,काईपणे च । उत्कास पु. उच्चासकः कासः । कासभहे. वमनध्याधौ च । उत्कीर्ण लि० उद्+कृ-क । उलिखिते, कतषेधे च "मणौ बज्नस___ मुत्कीर्णे” इति रघुः । उत्कण पु० उद्+कुण-क! केशकोटे (उ कुण) इति ख्याते । उत्कृति स्त्री० षड् विंशत्यक्षरपादके छन्दोमेदे। सबोच्च पु० उद्+कुच-घञ्। अन्याय्यकर्मकरणार्थं वादिप्रतिवादिः
योऽर्थयहणे (घुम्) इति ख्याते । उत्क्रम पु० उद्+क्रम-घञ् अधिः। व्युत्क्रमे, विपरीतक्रमे । उत्क्रोश पु० उद्+ऋश-अत् । कुररीपक्षिणि । उत्क्षेपण न० उद्+क्षिप-लुपट् । अर्द्धच परखे। कर्मणि खुपद ।
व्यजने । करणे लुपट धान्यमई ने काउभेदे । रति रखः । उत्खात बि. उद्खन-म । उत्पाटिते "उत्सात प्रतिरोपिता" उत्खातलि पु. “उतृखातोलिः शृङ्गार्व प्रक्रीड़ा निगद्यते''
इत्य कलक्ष दृषगजादेः शृङ्गादिना त्तिकाखनने । उत्त लि• उन्द-क। क्लिन्ने प्राईवस्तुनि । उत्तंस पु० उद्+तसि- अच् । कर्णाभरणे, शिरोभूषणे च । । उत्तप्त वि० उद्+तप्-न | सन्तप्ने, नाते च | शुष्कमांसे ।' उत्तम वि० उद्+तमम् । उत्कष्ट । प्रियव्र तटपस पुत्र पु०।।
१८
For Private And Personal Use Only