SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २०४ । चलात्कण मनुषयरूपे उमाचार! उट २० उ० मेलम् । बणे पच। मुन्यादिम्टहे । उटज पु. ५० स्टेभ्यो जावते जग-ड। पलनिर्मितशालायां उठ उपधात भ्वा० पर० सक० मेट । योठति चौठीत् । 'उड संहतो (सौमः) पर० बक सेट । बोडति औडीत् । उड सी० म० उड-उ । माले, जले छ । स्त्रीत्व वा जड्। उडु(डप पु० उडुनि जले पाति पा-क । लमे भेलावाम् । उनि महत्वाणि पाति । चन्द्रेस हि ताराणां पतिरतोरक्षकः । उहु(डूपति चु० उडमां पतिः । चन्द्रे, जलेश वरुणे च । उडपथ पु० उडूमा पन्थाः । श्राकाये । उडम्बर पु. उं शम्भु वृषोति सण खम्बर: उत्कष्टः उम्बरः एषो. दस्य वा इत्वम् । (यजडुब्न र) यमान पक्ष, ताम्ने च, पहाय.पहण्याम् देहल्याम्, कुठभेदे च न० । उण्डामर लि. उत्कट डामरम् | अत्यन्त प्रचण्ड । उडडीन न. उद्+डी-त । पक्षिणामर्चगमने । उत अन्य उ-त । विकल्प', समुच्चये, वितर्के, मने, अत्यर्थे च । 'उत लि• मेञ् क संप्रसारणम् (बुना) स्यूते । उतय पु० अङ्गिरसः श्रद्धायां पत्यामुत्पत्र गुरोज्य ठभ्वातरि | उतथ्यतनय पु० त० । गौतमे मुमौ । उतथ्यानुज पु० ६त हसतो "उतथ्यावरनो" ऽस्यत्र । उताहो अन्य. उत चाहो च | विकल्पे, प्रने, विचारे च | उत्क वि० उहत मनोऽख उद्+क नि० । उन्मनके अन्यमनस्के । . उत्कट पु० अतीव उद्+कटच् । रनेक्षौ, शरे ध । त्वक् पत्ते । गुड़. स्वचि (दारचिनि) च न० । उगतः कटः आवरण यस्य प्रादि: • ब०। मधे विषये, तीच लि । भित्रकट गजे घु० । उत्कण्ठात्री उद्+कठि-अ | इटलाभ कालासहनरूपे चौत्सुक्ये । उत्कण्ठित त्रि. उत्कण्ठा जाताऽस्य तारकादि इतच् । उत्कण्ठा थुके । नायिकामे दे स्त्री० । साडि०३परि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy