________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Si
२०३]
द-ल्यु । (मोम) शिक् थके । इच्छौर्षक २० उत्यापित' शयात उत्तोल्व स्थापितं शोषं यखिन् र
कम् । शीर्षोपधाने (वालिश)। उगतशीर्षके धान्यादौ वि... उच्छून वि० उद्घ वि-म । सोते "वोच्नैः किमेभि इति नाट__कम् उन्नते च ।
[नियन्म रहिते, अप्रतिबन्धे च । उच्छल वि. उगत' शुमचातः गति स.। बन्धनरहिते; उच्छेद पु० उदु छिद-धज । छेदने, विमानै च । उच्छोषण लि. उद्+शुष-णिच् -ल्छ । सन्मापके, जई शोषले च । उच्छाच्छा)य पु० उद्-धि-अच् घा वा । उच्चतायाम् उबतौ । उच्छित वि० उद्+त्रि-क्क। उद्धे, प्रवे, सञ्जाते, समुचने च | उच्छसित लि० उद्+वस-क्क । विकाशिते, जीविते, परिते च । उच्छास पु० उद्+श्वस-पञ्। अन्तर्मुखश्वासे, याख्यायिकाया: परिच्छेदे, प्राणे, आश्वासे च ।
[ौशीत् । उछ उञ्छ (करणशादाने) तुदा. इंदित् पर०सक० मेट् । उञ्छति उछ बन्धे समापने च तदा० पर० स० सेट् । उच्छति औच्छीत् । उज्जयायिनी स्त्री विक्रमादित्यराजधान्याम् अवन्त्यां पुर्याम् । । उज्जासन न० दद्+जस-हिंसायां स्वार्थ णिच् -लुपट् । मारणे । उज्जम्भ पु० उद्+जुभि-घञ् । विकाश, स्फटने च । . उज्जम्भित वि०उद्+जमि-त । विकाशिते । भावे । वाम ना उज्वल त्रि. उज्वल-अच् । दीप्ने, विदे, विकाशिनि च ।
स्वर्स न० । शृङ्गाररसे पु० । [मुज्माञ्चकार इति रधुः । उज्म त्यागे उदा० पर० सक० सेट् । एजझति, ''श्रीज्मीत तल्पउन्छ पु० उछि-घन । “अवाधितस्थानेषु पथि, क्षेत्रषु च अप्रतिह
तावकाशेषु यत्र यत्रौषधयो. विद्यन्ते तत्र तबाङ्ग खोस्यामेकैक
कण समुश्चिनोतीति मृत्यु के कणश आदाने । उच्छन पु० न० उछि-लुट । आपणादिपतितस्य विक्रीतावशिष्टस
धान्यादेः कश अादाने । उञ्छशिल न० +शिल-अपहारे क । क्षेत्रवामिमा टहीतथसात्
For Private And Personal Use Only