SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir P२०२] उच्च गड वि. उ+चडि-बच् । अत्यन्तो त्वरायुक्त अविलम्बिते । उच्चतरु पु० कर्मा । मारिकेले । [उ हलतालदानात् । उच्चतालम: उच्च: तालः हस्तताल: या पानगोध्या मत्ततया तव उच्चन्द्र पु० उछिट: खल्लाऽवशिष्टश्चन्द्रो यत्त प्रादि० धातु० ५० शिष्ट पदकोप: । रातिशेधे । ..... . [वचिते भीवारे । चय पुछत्याच्य चयः चि-अच् । पुष्पादेरुत्तोबने । हस्ताभ्यास त्याउच्चाटन न. उद्+चट-णिच्-प्युट् । उत्पाटने स्वस्थानात् विश्ल...पणे "उच्चाटम स्वदेशादेशन परिकीर्तितम्” इति तन्त्रोक्त घटकन्तिर्गतेऽभिचारभेदे च । उञ्चार पु० उद्+चर-णिच् घञ्। उच्चारणे । कर्मणि घञ् । विद्यायाम उत्वावच लि उदक उत्कृष्टञ्च अवाक अपलष्टञ्च मयू नि । उत्कृष्ट पकात्म के नानाभदे। उचूत पु उन्नता चूड़ा यस्य डस लत्वम् । ध्वजाई स्थिते वस्वखण्ड। उच्च अवम् पु० उच्च रुन्नत वोऽस्य ! उन्नतकसं समुद्रजाते श्वेतवर्णे 'इन्द्रस्य वाहनभूते अश्वभेदे । उच्च सञ्चशब्द शृणोति श्रु-असन् । बधिरे। .. उच्चै वुड न० उच्च स्+युष - । (टेहरा) उचघोषणायाम् । उस व्य. उद्+चि सि । अत्य, महति, उन्नते च । अकचि • उचकरपाल । अधर्मत्य च । उच्छास्त्र नि उहत शास्त्रात् ग०१०। प्रतिक्रान्तशास्ने शास्त्र विरुद्ध उच्छिख वि० उङ्गमा शिखा यस्य प्रा०बछ । उन्नताये। उच्छिति खो० उद्+किंद-किन् । उच्छेदे, माशने च । उच्छिलीध उच्छिखं शिलीन्धम् । छवाके । विकसितशिलीन्धयुक्त वि• “उछिलीन्धामबन्धवामिति” मेघदूतम् । 'उच्छिष्ट वि० उद्+शिष-कभुकावशिष्टे, त्यक्त च। उच्छिष्टभोजन पु. पञ्चयज्ञावशिष्ट देखनैवेद्य वा मोजममस्य । प. - यज्ञावशिष्टस्य देवनैवेद्यस्य च भोकरि ।.. उच्छिष्टमोदन २० उच्छिष्टं समरोडिट मधु तेन मोदते बईते For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy