________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १६८ ईक्ष्य ईष्यायां स्वादि० पर० अक० सेट । हैमति ऐच्यीत् । ई न० ईर-मक । व्रणे । इखादिरयमिति वहन: पृषो. इखः । ईष्य ईायां वादि० पर० वक० मेट । यति ऐयीत् । ईया स्त्री. ईय-य। परोत्कर्षासहिष्ण तायामक्षान्तौ । ईष्योल लि. या लावि ला-हु । ईष्योयुक्त । ईला स्त्री० ईड-क डस्य लत्वम् । एथियां, काचि, गवि च । ईलित त्रि. रेड-क्क डस्य तत्वम् । तुते । ईश ऐश्वर्य अदा० अात्म० सक० सेट । ईशिषे शिध्ये ऐशिष्ट ईग पु० ईश-किप । परमेश्वरे । स्वामिमाले वि। . . ईश पु. ईश-क । महादेवे, परमेश्वरे, हिरण्यगर्भ च । स्वामिनि लि. ईशान पु० ईय-शानच । महादेवे. परमेश्वरे, शिवस्य अष्टमति मध्ये
सूर्यमूतौ च । समीरचे स्त्री० डीम् । स्वामिनि लि. 'ईशानो
भूतभव्यस्य” इति श्रुति: । शिवपत्नपाम् स्त्री० डीम् । . . ईशिता स्त्री० इशिनो भावः तत् । अणिमाद्यष्टैश्वर्थमध्ये सर्वेषां ... स्वामित्वरूपे ऐश्वर्या ईशित्वमप्यान न० । ई खर पु० -घरच् । महादेवे, कन्द, पातलोत केशकर्म
विपाकाशयैरपरामृष्ट पुरुषविशेषे चैतन्यात्ममि, “श एशाहमस्वयं न च मामीशते परे । ददामि च सदैश्वर्य मीश्वरस्त न कीत्य ते इत्य तलक्षणे परमेश्वरे, प्रभवादिमध्य वनारभेदे च । श्राद्यो, स्वामिनि च वि• स्त्रीत्व गौरा हो । “चरी सर्वभूतानाम"
इति श्रुतिः। ई खरी स्त्री ईश्वरस्य शिवस्य स्त्रो हो । दुर्गावाम। ईश-वनिम्
डीम् रान्नादेशच । लिङ्गिनीलताबां बन्धकाकर्कटपाम्, जुद्रजटाल
तायाम्, नाकुलीने च । ईष उञ्छ (उडतशस्थक्षेत्रात् कण आदाने) तदा० पर०सक० सेट् । ईषति ऐषिष्ट ।
[ऐषिष्ट। ईष दाने ईक्षणे, सर्पणे हिंसने च म्वादि० यात्म सक० सेट् । ईषते ईषत् अव्य.. रेष-अति । अल्पे, किञ्चिदर्थ ।।
For Private And Personal Use Only