SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०. ] ईष कर पु० रघतनक-खल् । बेथे, अल्पे च । अल्पप्रयाससाध्य लि. ईषत्याण्ड पुरषदकतेति त. } श्वेतर धूसरे । सवति नि । ईषण. पु. रषदक्षतेति १० । अल्पतप्ते भन्दोणे । तहति त्रि० । ईषद्रक्त पु० रेषदक्षतेति त । अव्यारागेऽरुणवखें । तहति त्रि० । ईषा स्त्री० रेष-क | हल युगयोर्मध्यस्थिते काठे । ईषादन्त पु० देव दन्नौ यस्य । ईषादीर्घदन्न हचिनि । ईषिका स्त्री॰षेव इवे प्रतिकतापिति कन् । गजाक्षिगोल के, ढलिका...याम, अस्त्रविशेषे च | "सोऽभिमन्वय गरेषीकामीषिकास्त्रम्" इति ... रामा० । पर्फरीकादि० नि० ईपीकाप्यत्र । ई चेष्टने भ्वादि० अात्म० अ० सेट् । रहते ऐहिष्ट । ई हा स्त्री० ईह-का । चेष्टायाम, उद्यमे, वाञ्छायाञ्च । ई हामृग पु० इहां मृगयते अण् । के (नेकड़ वाघ) अलङ्कारशा स्वलचिते नाटकभेदे च साहि० ६ परि । उ शब्द वा० अात्म० अ० अनिट् । बरते औष्ट । उ अव्य० उ-किर न तुक | सम्बोधने कोपवचने, अनुकम्पायां, नि- योगे, विस्मये च । अत-हु । शिव पु०। [ । कथने न०1 उत त्रि. वच-क । कथिते । एकाक्षरपादके छन्दोभेदे स्त्री० । भावे उक्ति स्त्री. वच-निन् । कयने । उक्थ न० वच-थक् । नवविधात्मकसानोऽवयवभेदे, महाव्रताख्थे यो प्रधानभूत शस्त्ररूपे सामवेदस्याङ्ग, प्राणे च । यज्ञभेदे पु० एकाच रपादे छन्दोभेदे स्त्री० । उक्त न्यन्ये । उक्शास् पु० उक्यानि सामावयवशस्त्राणि शंसति-स् किम् नि। यजमाने । [भव यास चकार । उक्ष सेचने बादि० पर• सक० मेट् । उक्षति औचीत् । उक्षाम्बउचतर पुवनुरुक्षा उन्+तत्व-थै परन् । हतीयवयःप्राप्त वृधे । जातौ स्त्रीले डोत्र । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy