SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८३ ई स्वी० अस्य विष्णोः पत्नी ङीष् । खमयाम् । ई कान्तौ अक०,मतौ व्याप्नौ च सक बदा. पर अनिट् । एति ऐषोल ई गतौ दिवा० धाम सक० अनिट् । रयते ऐष्ट । ईक्ष दर्शने बादि० ग्राम सक० सेट् । रक्षते । रेशिए । ईक्षण मर-भावे ल्युट । दर्य ने । करणे ल्युट । नेत्र। ईक्षणिक लि. रेवण हस्तरेखादीक्षणे शुभाराभदर्शनं शिल्पमय ठन् । शुभाशुभफलकथनेनोपजीशिनि देवने । स्त्रियां टाम् । ईक्षा स्त्री० ईक्ष-अ । दर्शने । ईख गतौ इदित् स्वादि० पर०सक. मेट । कति ऐसीत् । ईज गती निन्दायाञ्च भ्वा० आत्म सक० सेट । ईजते ऐजिष्ट । ईज मतौ निन्दने च इदित् भ्वा० आत्मसक०सेट । मते ऐनिष्ट। ईड स्तुतौ चुसरा उभ० स० सेट । ईडयति ते. ऐडिडत् त । ईड स्तुतौ अदा अात्म सक० सेट । डिघे रेडिध्ये ऐडिष्ट । ईडा स्त्री० ईड-छ । स्तुतौ । ईडित वि. ईड+क्त । स्तुते कृतस्तके । ईति सी० ईयतेऽनया ई-तिन् । डिम्ब, उत्पादिते, प्रवादे, अवि दृष्टिरनाटि: शलभा: मूषिकाः खगाः। अत्यापनाच राजानः ___बड़ेता रेतय: सता" कृत्य के घेरुपद्रवे छ। रिदृशे । ईहक्ष त्रि. अमेव दर्शनमस्य । दम्+श्-कस इशादेशे दीर्घः । ईदृश श) लि. अखें। दर्शनमस्य । इदम्+रंग किन-इशादेशः दीर्घः। एताहणे । ट-ईडशोऽधन । स्त्रियां डीम् । ईमा स्त्री० श्राप्नुमिच्छा श्राप -मन्-छ। प्राप्नुमिच्छायामिच्छायाञ्च । ईमित वि० श्राप-मन-न । श्राप्नुमिष्ट, , मेक्षिते च ।। ईर गतौ या धुरा० उम० पक्ष भ्वादि० पर० स० सेट । ररयति . ते रति ऐरिर त ऐरीत् । ईर कम्मे अक, गतौ सक० अदा० आत्म सेट । इत्ते ऐरिष्ट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy