________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१७
इषु पु० स्त्री० ईष्यते हिंखतेऽनेन ईष- उकिर हखश्च । वाणे
तत्तु ल्यसंख्ये पञ्चसंख्यान्विते च । इषुधि पु० स्त्री० एषयो श्रीयन्ते ऽत्व पा-कि 1 वाणाधार तयो । इषुमुला स्त्री० षोः पुडमिय पुष्पमस्याः। शरपुडाधक । इष्ट नि. एषक । पूजिते, अभिलषित, प्रिये च । यज-क । अनादौ
कर्मणि, एरण्डयक्ष च पु०। संवारे न० । “एकाग्निकर्म हवन बेतायां यच्च हूयते । अन्तर्वे द्याञ्च यहानमिष्टं तदभिधीयते । अग्निहोत्र सपः सन्वं वेदानाचार्यपालनम् । मातिथ्य
वैश्वदेवञ्च प्राहुरिट"मित्य नलक्षणे धर्म कार्ये च । इष्टका स्त्री० एष-तकन् । (इट) मृदादिनिर्मिते मत्सण्डभेदे । इष्टकापथ म० टकाभिनिर्मितः पन्थाः । इष्टकानिर्मित पथि ।
इष्ट कापथमपानौं यस्य । अधोवायुहेतौ उशीरे । इष्टगन्ध लि. इटो गन्धो यस्य । सुगन्धिद्रव्ये । वालुकायां न० । इष्टा स्त्री० दूज्यतेऽनया यज-करणक। शमीरच। . इष्टापूर्त न० टच पूर्तञ्च इयोः समाहार: पूर्बपददीर्घः । प्रागुक्त
अग्निहोत्रादौ इट', "वापीकूपतड़ागादि देवतायतनानि च । __ अन्नप्रदानमारामः पूर्त मित्यभिधीयते" इति मनको पूर्ते "घ । इष्टि स्त्री० यज-क्तिन् । यागे, दर्श पौर्णमासाङ्गयामभेदे च । इष
किन् । अभिलाघे । इष्वसन पु० असते शिष्यतेऽनेन अस-स्युट ३० । पतुषि इवास पु० रषय बसन्त नेव बस-घा ६० । चापे। पन . यस्यति अण् । वाणा पके धन्विनि लि०। , इह अव्य० इदम् +ह पादेशः । अखिन् काले देश दिशिवा । इहत्य लि. इह भवः इह+न्यम् । इहकालादिजाते ।
For Private And Personal Use Only