________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इल शयने अक• गतौ शेपे च संक. उदा. पर० सेट् । इलति । दूल शपणे पुरा० उभ० सका० सेट । एलवति ते ऐखिलत् त ।। इलविला स्त्री० पुलस्यमुनिपल्याम् कुरजनन्याम् । एतत्सम्बन्धेनैक
. कुवेरस ऐलपिल रति नाम । इला खीरल-क । भूमौ; गयि, वाचि, अम्बु दीपस्य नववर्षमध्ये - वर्षभेदे नहीमा चेलायतब्दार्थ बच्यते । वैवस्वतमनुकन्यायां बुध
पाल्याम् । सा हि विष्ण वरात् पस्खमासाद्य पुनः गारशापात् . सीवं गता बुधस्तु तासपयम्य पुरुरवसमुत्मादयामासेति पुराण
मसिद्धम् । लारत न० ला पृथिवी पृता येन | नववर्षात्मकजम्बुद्वीपय वर्ष मेदे
वञ्च वर्षद् “पञ्चान्माल्यक्तः प्राच्यां गन्धमादनशैवतः। रसात
नीलगिरोम्यतोनिषधादुदक" इत्युक चतुःसीमानि देशेऽस्ति । इली स्त्री० इल-इन डीष । (हात्हरी) करपालिकायाम् । इलोथ पु० दलीय करवालियर शोमले शुभ-हु । करवासिका सह
शाक्यवे खनामखाते मत्याभेदे। इल्वल पु० रन-वख नि० गुणाभा अत्यन्त चञ्चले मत्सदे, वशिष्ठ
नाशिते दैत्यभेदे च मगशिरोदेशस्थपञ्चताराधिरस्वास सारासु .
ली. २०५०। व चाप्तो रदित् मा. पर० सेट् सका । रति ऐन्वीत् | इष अथ्य वि-क । मोटरये, उलवायाम् रषद, वाक्यातवारे च । इष गतौ सर्षणे च दिवों ० पर० स० सेट् । रष्यति, ऐषोत् । इम वाञ्छायाम् तदा० पर मक० सेट् । रति, ऐशेत् एपिता एटा एषित्वा वा । इष्ट
एषितः एषिता । इष पौन:पुन्ये क्रादि० पर• यक० सेट् । दूष्णाति ऐषोत् । इवं पु० ष-गतौ किम् याला जिगीषूणां सास्वमिन् अर्श वाद्यच् ।
बाश्विने मासि । इषि(पी)का ती वैष गवादिधु () किन कित् आखश्च । गजने.
संगोके । दीमध्यस्खु काणे, मुलामध्यवर्ति टणे च ।
For Private And Personal Use Only