________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[open]
Acharya Shri Kailassagarsuri Gyanmandir
सम्बन्धः । प्रत्यक्ष ज्ञान हेतोः इन्द्रियविषयसंयोगे ।
इन्ध द्युतौ भ्वादि० कवात्म० अ० सेड् । इन्ते, ऐम्बिष्ट । इन्धन न० इभ्यतेऽग्निरमेन - करणे ल्युट् । काष्ठे । इभ पु०द्र-भ किञ्च । हस्तिनि, तत्त त्वसंख्यके अष्टसंख्यान्विते च । इभकणा स्त्री० इभोषपदा कया शाक० त० । गजपिप्पल्याम् । इदन्ता स्त्री० भस्य दन्तदूव शुभ्र पुष्पमस्याः । शुभ्त्रपुष्पवत्यां नागदन्त्याम्, विषोषधौ च । [निद्रापयति । भङ्गायाम् | इनिमीलिका श्री० बूम हस्तिनमपि निमीलयति सेवनात् इभपालक पु० इभ पालयति । (माहूत) हस्तिपके ! इर्भया खोन इमेर्यायते भच्यतया प्राम्यते या कर्मणि क TIES
इभ्य वि० इस हस्तिनमर्हति यत् । प्रचुरधनवति चाटवे, तपे च । इभ्या स्त्री० इभावहिता इभ+यत् । शल्लकोटच े ।
❤
यत् वि० इदं परिमाणमस्य इदम्-वतुप् । एतावदर्थे स्त्रियां ङीप् ॥ इयत्ता स्त्रो द्रयतो भावः तत् । सीमायाँ, परिमाणे, संख्यायाञ्च | इराद पु० इरया जलेन माद्यति बर्द्धते द्वरा+मद-खम् ह्रस्खः मुम् च । षब्याग्नौ वाड्वानले च ।
खो
इरा स्त्री॰ इण् रक् इ काम राति रा-क वा । भूमौ बाचि, मुरायाम्, जले, अत्र च । [जलचरे, भूचरे न लि
For Private And Personal Use Only
इरावर न० दूरास चर तब-ट । (-शिल) करम्याम् दूराज ५० करया सुया! वीयतेऽसौ : बाज- वञ् 17 कन्द इरावती स्त्री० रां भूमिम् षति काय - शट ङीप् । वटपत्नटचे, सा हि पाषाणभेदनेनापि भूमिमागच्छति ।
इरिण न० ऋ-जून किञ्च । ऊषरभूमौ निरालम्ब े, पून्य इरेश पु० ईत० | बक्से, बागोथे, भूमिपतौ, विष्णौ च ।
दुर्वारु स्त्री० उर्व- श्रारु ष्टषो० । (काकुड़) कर्कव्याम् । बाबु । [ (फटी) (स्वयं भिनमार्क व्याम् । शुक्तिकेषाय स्फोटनाव
दुर्व्वालुरप्यत्र ।
इरु (लु) शक्तिका स्त्री० बरु