________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४. श्रम-विच्-एष ल संभावना जत्वम् । निर्गुण्ड्याम् (निसिन्दा) । इन्द्राणी स्त्री० रन्द्रस्य पत्नी डीव अानक च । शचीनाम्यामिन्द्र
पाल्याम् । इन्द्रः कुटज' व बामयति अम-णिच्-अण मिसिन्दा) सिम्यारे स्कुलैलायां, सूक्ष्म लायां, गौर्यादिषु
घोड़शमाटकास मध्ये श्राद्यायां मारकायाञ्च । इन्द्रानुज पु० ६० । विष्णौ, स हि कश्यपाददितौ वामनरूपेष
इन्द्रसे पश्चात् जातः । इदावरजोऽप्यत्र । इन्द्रायुध ० रन्द्रस्यायुधं धनुरिव । इन्द्रधनुः शब्दार्थ । इन्द्राशन पु० इन्द्रेण घश्यते भुज्यते कर्मणि ल्युट । (सिद्धि
भगायाम् । इन्द्रिय न० इन्द्रस्य प्रत्यगात्मनः लिङ्गमनमापकम, तेम दृष्ट' मम चक्षः
मम श्रोत्वमिन्य वमभिमतम्, इन्द्रेण रेश्वरेण सृष्ट, प्रोणित वेत्याद्यर्थ इन्द्र+घ । यात्मनो विषयोपलम्बिकरमाबयेश्वरसृष्टेप ज्ञानकर्मसाधनेषु चक्षुरादिषु
- [प्रतिवम्ब । इन्द्रियनिग्रह चु० त० । खसविषयेभ्यश्चक्षु रादीनां प्रवृत्ति इन्द्रियबध पु० देता इन्द्रियाणां स्वस्वकार्थाज्ञमत्वरूपे “याधिर्थ
कुष्ठतान्धत्व नडताऽजिघ्रता तथा । मूकता कौण्य पङ्ग त्वक्तव्योदावर्तमत्तता” इन्य कप्रकारे एकादशेन्द्रियाणां क्रमेण काद
शविध घात । इन्द्रियत्ति स्त्री ६तः । “न्दादिषु पञ्चानामालोचनमावमिष्यते
तिः। वचनादानयिहरणोत्सर्गानन्दाच पञ्चानाम्" इनि सां- ख्यो श्रोत्यादीनां शब्दादिष प्रकाशनार्थ व्यापारे । इन्द्रियमंप्रयोग पु० इन्द्रियाणां संप्रयोगः खस्तविषयेषु प्रयोगः ... व्यापारणम् । इन्द्रियसम्बन्धे । रन्द्रियाधिकऽथल । इन्द्रियार्थ पु. इन्दि याणामर्थो विषयः । शब्दमरूपरसगन्धात्मने
इन्द्रियवेद्य विषये । इन्द्रियायतन न त । शरीरे । ...... इन्द्रियार्थसत्रिकर्ष पु. इन्द्रियाणाम: स्वख विषय: सह पत्रिकर्ष ।
For Private And Personal Use Only