________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३३
भीलता नवेत् । इन्द्रनीलम् इति लातमिन्य कसनणे. (यात्रा)
मरकसमणौ । इन्द्रपुष्या स्त्री. रन्द्र एव मील पुसमस्याः (विषहाला) जाली___ हो । ब०. या कपि । रन्द्र पुष्पिकाप्यत्र । इन्द्रप्रस्थ न इन्द्रस्य तत्स्थानमेसेः प्रस्थइव (दिल्लीति) ख्याते पुरे । इन्द्रभेषज म० इन्द्र रव भेषज ठत्वात् । (ट) एण्याम् । इन्द्रमहकामुक पु. रन्द्रमह कामयते कम-डका । कुकुरे । इन्द्रयव म० पु. इन्द्रख कुटअच्छय यमालतिवीजत्वात् यवो बोनम्।
‘कुटजशख यथाकारे निकरसे बीजे स्वमामाते। इन्द्रलुप्त न० २१०। (टाक) रति ख्याते मनकोपरि केशमायके रोगे । इन्द्रेण लुने । वि.
[ (टेको) रति ख्याते जने । इन्द्रलुमिक लि. इन्द्रलुप्तमस्सास्ति ठन् । (टाक) रोगमुनयीर्ष के इन्द्रवंथा स्त्री० वर्णवृत्तषु द्वादशाक्षरपादके छन्दोभेदे ।। इन्द्रवज्या स्त्री० वर्णवृत्तषु एकादशाक्षरपादके छन्दोभेदे । इन्द्रवारुणी वी० रन्द्रं वारयति चु• दृ-उनन् । (राखालसमा) . तिकरमाथां वेतमूलायां पीतपुष्यावा लतायाम् । इन्द्रवक्ष पु० हेत. । देवदारुष्पक्ष । इन्द्रद्धा स्त्री. ३त. व्रणरोगभेदे ।। इन्द्रवत न० इन्द्रस्येव वर्षण व्रतम् । वार्घिकांचवरी मासान् यथे___न्द्रोऽभिवर्षति । तथाभिवर्षे त् खं राज कारिन्द्रमत चरन्। ' इति त्यो प्रजापालने राजावत है। इन्द्रशत्र पु० इन्द्रः शत्र : शातयिता यस्य । वासरे। इन्द्रसावर्णि पु. चतुर्दश मनौ ।
[नामके वानरे च । इन्द्रसुत पु० त० जयन्न, मध्यमपाण्णवे पार्थे, अर्जु महजे, वालिइन्द्रसुरस पु० इन्द्रः कुटजन व सुरमः पथ्यरसः । (निसिन्दा)
मिन्क्षवारे। इन्द्राणिका स्त्री० इन्द्रः कुटजरय मानवति सेवनेम जीवयति
For Private And Personal Use Only