________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२J
: सतायाम, तहत्वाचायतकारियाममताया, तहबद्धलगुणत्वात्
यमामिकायाञ्च । इन्दुलौहक न० त० । इन्दुदेवनाके, लौहकेरौथे धातौ । इन्दवल्ली स्त्री० ईत० । चन्द्रनामिकायां सोमलतायाम् । इन्द्र पु० दि+र। देवाधिपे, परमेश्वरे, इन्द्रदैवते ज्येष्ठानक्षत्रे, : हादशार्कमध्य प्रभेदे, इन्द्रतल्यसंख्याके चबई शसंख्यान्विते,
विष्कम्भादितः पङ्क्षि योगे, कुटकल' च । इन्द्रक न० इन्द्रख के सुखमिव कं यत्र । सभाग्टहे। इन्द्रकोल पु० इन्द्रस्य कोलत अत्यु चत्वात् । मन्दरपर्वते । . इन्द्रकोष पु० इन्द्रस्य कोषय सुखदायकत्वात् । मञ्चे, खवायाञ्च । इन्द्रगोप पु० इन्द्रो गोपो रक्षकोऽस्य वर्षाभवत्वात् । इन्द्ररक्षिते
रावण कीटभेदे । इन्द्रजाल न• इन्द्रेण कौशलाद्यैश्वय्य ण जाल द्रष्टुर्नेत्रावरणम् यथा
स्थितवस्तुदीनाक्षमत्वमाधनात् । मन्त्रौषधादिना अन्यथास्थितख
वस्तुनोऽन्यथात्वम दर्शनसाधने कुहके (वाजी) । इन्द्रजालिक नि० इन्द्रजाल शिल्पमस्य ठन् । कुहककारिणि । इन्द्रजित् पु० इन्द्र जितवान् जि-भूते (कप | रावणसुते मेघनादे । इन्द्रतूल २० रन्द्रखेव ढलमाकाशे उड्डीयमानत्वादिन्द्रखामिकत्वम् ।
श्राकाशे मरुता चाखभाने कार्पासे सूले। इन्द्रदारु पु० इन्द्रस्य तद्भुवनस्य दार बाय चापतयाकाशगामित्वा
दिन्द्रभुवनदारुत्वम् । देवदारुक्षे । इन्द्रट्ठ पु० इन्द्रस्य दुर्लक्षः । अर्जुनदृक्ष, कुटजवृक्ष च । इन्द्रधनुस् न० इन्द्रस्य धनुरिव । “रविकिरणा बहुवर्णा वातेन
विलोड़िता नभसि । शक्रायुधसंस्थाना दृश्यन्ते तत्त, इन्द्रधनुः"
रस्य के नभसि वायुचालिते शक्रधनुराकारेण परिषते रविकिरणे । इन्द्रध्वज पु०. रन्द्रस्य ध्वजः। भाद्रशुक्लहादश्यां नपेण प्रजा- यथं पूज्यमाने उचिते शक्रदेवताके ध्वजे । 'इन्द्रनील पु० इन्द्र इव नील; "चीरमध्ये क्षिपेनीलं क्षीरं चेह
For Private And Personal Use Only