________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १८१ दूत्वर त्रिकरण करम् । पथिके, नीचे, क्र.रकर्मणि च । चण्ड'
पु. । अभिसारिकायां स्त्री। इद ऐश्वर्थ इदित् सादि० पर० अक० सेट् । इन्दति ऐन्दीत् ।. इदम् त्रि० इति कमि नलोपश्च । पुरोवर्तिनि तश्य चराचरे । इदानीम् अव्य. दम+दानीम् इश् च सम्मत्यर्थे । इड न० इन्ध-भावे क्त | आतपे, दीप्तौ, श्राश्चर्थे च । कर्तरि-न । _, निर्म ले च वि.। इध्य न• इन्ध-मक् । समिधि, अग्निसन्दीपने काठे च । इन पु० पूण-नक् । सूर्थ, प्रभौ, दपविशेषे च । इन्दिरा स्त्रो. इदि-र । लक्ष्मनाम् । इन्दि (न्दौ वर न० इन्दिरिन्दी वा लक्ष्मीनखावरमभीष्टम् । नीलोत्पले । पून्दोवरिणी स्त्री० इन्दीवर+समूहे देशे वार्थे इनि | उत्पलमभुदाये, तकलतायाञ्च ।
[मूल्याम् । इन्दीवरी स्त्री० इन्दों लक्ष्मी कृणाति -अच् गौरा. डोष् शत इन्दु पु० उनत्ति चन्द्रिकया भुव लिनां करोति उन्द उ आदेरिञ्च ।
चन्द्र, तद्देवताके मृगशिरोमक्षले तत्समसंख्ये एकसंख्यायुक्ने,
कर्परे च । इन्टुकलिका स्त्री० इन्दुरिव शुध्धा कलिका यस्याः । केवक्याम् । इन्दुकान्तः पु० इन्दुः कान्तोऽभीष्टोऽख । चन्द्रकान्त भयो । इन्दजनक पु०६त । समुद्र । इन्दुजा स्त्री० इन्दोर्जायते जन-ड । मोमोगवायां नर्मदायर्या नद्याम् । इन्दुपुत्र पु० ६ त । वुधपहे। इन्दुपुष्पिका स्त्री० इन्दुरिव शुभ्र पुष्पमस्याः। (विषलाङ्गखा ) ... जाङ्गलीक्ष।
इन्दभृत् पु० इन्दु विभर्ति भ-किम् | शिवे । [पत्न्याम् । . चून्दुमती स्त्री० इन्दु+प्राशस्त्य मतप् । पृर्मिनायाम्, अजराज
इन्दुरत्न न० ६ त । मुक्तायां तस्याश्चन्द्रदेवताकत्वात् । इन्दुलेखा वोः इन्दोले खेव | चन्द्रकलायाम् । तदंशनाम्नां सोम
For Private And Personal Use Only