SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १८० 1 ज्या स्त्री• यज-भाव-क्यप स्त्रीत्वात् टाप् । यज्ञ', यजेर्दानाद्यर्थ त्वात् दाने, सङ्गमे च । कर्मणि क्यम् । प्रतिमायां, गवि, कुट्टिन्याञ्च । इच्याशील पु० इज्याशीलमख । पुन:पुनर्यकारके । इट गतौ वादि० पर० सक० सेट् । एटति ऐटीत् । इड़ा स्त्री० एल-अच् वा लय डत्वम् । गवि, वाचि, भमौ, वर्ग, बामपावस्थायाम् वक्रायां माघाञ्च । इए मतो णित् अदादि० पर० सक अनिट् । एति ऐरीत् । इतर त्रि. दूना कामेन तरः तृ-छ । मीचे भिन्न पामरे च । इतरेतर त्रि० इतर+हित्वम् । अन्योन्याथै परसराय । इतरेतरयोग पु० इतरेतरस्य परस्परस्य योग: एक पदार्थान्वयित्वन _सम्बन्धः । चार्थविशेघे, व्याकरणे यल इन्दसमासे समस्यमानान . पदानां प्राधान्य सदर्थे । इतरेद्युस् अय० इतर-एनम् । अन्यभिवहनीत्यर्थ । इतस् अन्य दम्+तसिल । अस्मिन्नित्यर्थे । इतस्ततः अब्य इतञ्च ततश्च । अस्मिन् तस्मिन्नित्यर्थे । इति अव्य. दूण-क्तिच । हेतो, प्रकाशने, निदर्शने, प्रकारे, अनुकर्ष, समाप्तौ, प्रकरण, स्वरूपे, सानिध्ये विवज्ञानियमे, मते, प्रत्यक्ष, अवधारणे, व्यवस्थायाम, परामर्श, माने, इस्थम, प्रकर्षे, उपक्रमे च । [इदं कुर्यादित्य व परिपाटीलणे कर्मानुष्ठानक्रमे । इतिकर्तव्यता स्त्री रति इदं कर्तव्यं तस्य भावः । इदं कृत्वा इतिह अव्य ० इति एवं ह किल ६० । उपदेशपरम्परायाम् यथाऽत्र वटे यच इत्य पदेशपरम्परंव न तु केनापि दृट्वा तथा कथितम् । इतिहास पु० इतिह पारम्पार्योपदेश अासमिन् इतिह+ग्रास घन । “धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्वतकथायु : कमितिहास प्रचक्षते इत्य मालक्षणे पुरायत्तप्रकाशके भारतादिपन्थे । इत्थम् अय० रदम् यम्। इदंप्रकारे अनेन प्रकारेणेन्यर्थे । इस्थम्भूत लिक प्रकार भूता प्राप्तः भू-त । एवं प्रकारप्राप्त । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy