SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १८८] इक्षुशर पु० क्ष रिव शृणाति शृ-अच् । काशभेदे तइने गन्तुर्गात नतेईष्टत्वात् तख च वत् हिंसकत्वम् । इक्षुशाकट पु० इल णां भवनं जलम् इच्च +शाकटच् (दो) (कल्प) इति ख्याते इक्ष भवमयोग्य परे । तदर्थे शाकिन् । इच्छ शा किन्शब्दोऽयवार्थ । इक्षुसार पु० त० | मुड़े। सूर्यवंश्य धादिराज च। इक्ष्वाकु पु० इच्नु मिच्छामाकरोति इ.+आ+क-डु। कटुतम्बधाम इक्ष्वारि पु० इन रिवासमन्ताह छति आ+र-इन् । कामटयो । इक्ष्वालिका पु० इच्छु रिव अलति व्यानोति एव ल | का। इख गतौ वादि पर. सक० मेट् । एथति ऐखीत् । इख गतौ दित् वादि० पर० सक• सेट् । इति ऐडीत् । इग गतौ रदित् भ्वादि० पर० स० सेट । इङ्गति ऐङ्गीत् । इङ् अध्ययने अधिपूर्व एव डिन अदा० यात्म सक अनिट [ अ. धीले अध्य र अध्यगीष्ट । अधिजगे, अध्य ष्यत अध्यगीष्यत ।। इङ्गित न. गि-क । अभिप्रायव्यञ्जकदैहिकचेष्टायाम् । इङ्गद पुगिः उ दङ्ग : रोगस्तम् यति दो-क । तापसतरौ गौरा० डीप इन दीव्यय व । इच्छक पु० दूष-शक ! (टावालेयु)इति ख्याले हो । शायुक्ने नि इच्छा स्त्री० इष-श । इदं मे भूयादिति . मनोधर्म है उसे तत्मा- . धने च चित्तौ न्यायमते, "निई सत्य सुखे चेच्छा तज्ञानादेव जायते । रछा तु तदुपाये स्थादिटोपायवधीर्थ दि इत्य दिशा सुखादिज्ञानेन तत्मसाधनत्वज्ञानेन च जायमाने इद मे भूयादित्यवं रूफे आत्मधर्मे अभिलाषे च । इच्छावती स्त्री० रछाऽत्यस्था: मतप भस्थ वत्वम् | मैथनेच्यावत्यां कामुकायाम् इच्छामात्वयुनाया। इच्छ, वि० ष-उ नि० । इच्छायुन', इच्छाशीले च। इज्जल पु• इण्-किम् सुक् इत् जल यस्य । (हिजल) निचुलबछ । इज्य पु० इज्यतेऽसौ यज-क्यम् । सरगुरौ, नारायणेच पूज्वे लि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy