SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra t www.kobatirth.org [१८] खूत्तु पु० द्रष—क्ख | मधुररसयुते असिपत्र स्वनामख्याते वृक्षं । ईक्षुकाण्ड पु० तो काण्ड द्रव काण्डोऽस्य । काशते । इक्षुकुट्टक पृ० कुट्टयति कुट्ट - खल् | गुड़कारके कृषीवलादौ इक्षुगन्ध पु० इचोरिख गन्ध एकदेशावयवो यस्य । काशटण े, क्षुद्रगोरे Acharya Shri Kailassagarsuri Gyanmandir इक्षुगधा स्त्री० इन्सोर्गव दूव गन्धोऽस्याः । शुक्कविदार्य्यम्, कृष्णभूनिकुद्माण्ड े, काभ्रे, गोचुरे च । खार्थे के व्रत इत्वम् । इत्रु 'गविका भूमिकुशीगडे । - . इतुतुल्या स्त्री० चा तुल्या पत्रादिना । (अनार) | धान्यविशेषे । इक्षुनेत्र ननवते पुनरुत्पादनायारोप्यतेऽनेन नी-ष्ट्रन् | इतोने: भित्र वा इचत्पादके इन नेत्राकारे तद्द्मन्यौ । इक्षुपत्र पु० चोः पत्रमिव पत्रमस्य । (जनार) धान्यभेदे । इक्षुप्र पु० इचरित्र पृय ते पृ - कर्माणि घञ क शरचे | इक्षुमतो स्त्री० इन्द्रोऽस्यासां मतुप् । नदीभेदे | - : इक्षुमूल पुं॰ इस्रोर्मूलं पन्थिरिव मूलं ग्रन्धिर्यस्य । वंशष्टच । इन० । इक्ष मुले मद्यन्यौ न० । इक्षुयन्त्र न० इजोस्तनियोजनस्य यन्त्रम् । ( महाशाल ) इक्ष ु নिपौड़ने यन्त्र | इक्षुर पु० इक्षुमिन्नुगवं राति-क | ( तालमाखना) कोकिलाख्यं दृजे, काशे च । ततः स्वार्थे क । तत्वायें, स्थूलशरीरे च । इक्षुरस पु० इतो रस दूष रम्रो यस्य । ( नड़ा) इति ख्याते ऋणभेदे । ईत० | द्रक्षोः रखेँ । इतुरसक्काथ पु० इक्षु रमस्य काथः पाकभेदः । गुड़ौं । इक्षुवल्लो (क्वरो) स्त्रो० इक्षुरिव सुखादा वल्ली कल्लरी वा लता चीरविदार्थ्याम् | [ क्षेत्र | इक्षुब (टि) टीका स्वी० चोटी इत्राऽर्थे के वा हखः । इत्रु - इक्षुवालिका स्त्री० इच्क्षुरिव वलति एव ल् । तालमाखना इति ख्याते च े, काशे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy