________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १८७ ]
थाहाव पु० या+व - घञ् संप्रसारसे वृद्धिः । कूपसमीपे गवादीनां जलपानाय प्रस्तरादिना रचिते ( खाल) जलाशये, युई, आह्वाने [ कताधानसंस्कारे च । आहित वि० बा-धाञ -त । न्यस्ते, स्थापिते, कार्पिते, लते, आहितुण्डिक वि० बहिण्डन दीव्यति ठक् । व्यालग्राहिणि ।
च।
-
आजत वि० उद्देश्यस्य श्राभिमुख्येन माचादेव
तं - 1 ग्टहस्य
कर्त्तव्येषु पञ्चच्च यज्ञ ेषु । मनुष्ययत े भूतंय चेत्यन्ये । आहुति स्त्री॰ बा+ड- क्तिन् । देवोद्देशेन मन्त्रोणाग्नौ हविःच मे ॥ श्राहेय न० काहेरिदम् ढक् । सर्पसम्बन्धिनि सम्म विषादी 1 श्रही अव्य० बा + हन-डो | प्रश्न, विकल्प, विचारे च | आहोपुरुषिका स्त्री॰ ग्रहमेव पुरुषः पूरः मयू० ग्रहो पुरुषः तस्य भावः वुञ् स्त्रीत्वात् टाप् । दर्पजन्ये श्रात्मनि उत्कर्ष सम्भावने 1 आहोखित् कव्य० बाहो च विश्व ६० । विकल्पे, प्रश्न े च । आह्निक वि० बहा साध्यं ठञ । दिनसाध्ये, स्नानमन्वातर्पणादौ च । इदमर्थे ठञ् । दिनसम्बन्धिनि | अध्यायान्तमते पन्यस प्रकरणसमूहे न० }
आह्लाद पु· बा+हृद - घञ् । श्रानन्द |
श्रह्वय पु० च्या+ङ्खोश | नामनि संज्ञायाम् प्राणिसाधने द्यते च ॥ आह्वान वा+ङ्खञ् ल्युट् । कारण बाहूतौ च ।
इ
हू पु० कास्य विष्णोरपत्यम् ब+द्रम् । कामे । व्यस्येदम् व्य+हुन् । भेदे, रोषोक्तौ, निराकरण, कानुकम्पायाम्, खदे, विस्मये, निन्दायाम्, सम्वोधने च । [ भञ्जन इत्युङ्गटः । ट्रू गतौ भ्वादि० पर ०सक० कानि । व्ायति ऐषीत् । व्ययमुदयति मुद्राइक् रणेऽधिपूर्वक एव कित कादादि० पर० सम० कार्य नट् । काभ्यति अध्यषीत् इ इ तिङि न यति । व्यधीयन् ।
For Private And Personal Use Only