________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. १८६ ] कोच। . मयाम् (हापरमाली) लता दे च । आस्कोता स्त्री० या+मट-बच पृषो । अपराजितायां, वनआस्य न० वसते पासोऽत+स-बाधारे ण्यत् । मुखे । तन्मध्ये
च । प्राये भवः यति वनोपः। मुसभवे लि। , पास्यपन ० धासमेव पलमस । पये।
आस्यलाङ्गल पु० बाखं सालमित्र भूविदारक यस्य । भूकरे। आस्थलोमन् २०. दत० । पुरुषसुखजाते लोम्नि (दाड़ि) । प्रास्या सी० बास-भाव क्यम् । स्थिती, बासने च । पास्यासव पु० बाथसासवः प्रसवः ६० | खालायाम् (थथु) (लाल) रति ख्यातायाम् ।
[निरन्तरायण। आस्रव पु० बास्त्रवति मनोऽनेन करणे अप् । केशे। भावे अम् । आस्वाद पु०मा+खद-कर्मणि पज । रसे । भावे घज । रमानुभवे । आह अव्य. आ+हन-ड । आक्षेपे, नियोगे, दृढ़सम्भावमे, उवाचेत्यर्थ
“अथाह वर्षी विदितो महेश्वर" रति कुमारः । आहत वि• बहन- । गुणिते, ताड़िते, बन्धधासतोऽसीत्यादौ ___ मृषार्थके वाक्ये च । ढकायाम् पु० । पुरातने भूतमे च वस्त्रे न० । आहतलक्षण पु. वाहतमभ्यस्त लक्षण यस्य | गुणः प्रसिद्ध । शाहर पु० या+-अच् । उच्छामे, अन्त:स्थितस्य वायोर्मुखेन
वहिर्गतौ । आहव न० चाइयनरयोऽल या+ई-अप सम्प्रसारण गुणः ।
युज । बाहयतेऽल खा+हु अप् । या । आहवनीय पु० श्रावममहति छ। गाई पत्याग्नेरुड,त्य होमार्थ
कतसंस्कारे बढ़ौ । श्रा+हु-अनीयर् । हवनीये । आहार पु० या+ह-घञ्। आहरण, द्रव्यमालस्य गलाध: कर . णरूपे भोजने च । “निराहाराच ये जीवा" इति तो जन
पानेऽयाहारणब्दः । कर्मणि पब । अनादौ भध्ये । आहार्य त्रि. या+-एखत् । बाहरणीये, बागन्तुके, अनिमे,
सारोफे नाच्थे रचिते रसादिव्यनकभूषादौ च ।
For Private And Personal Use Only