________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
आस्कन्दन न० आवद्यतेऽत्र शास्किन्द-छाधारे ल्युट् । शोषण, . अाक्रमणे च । अाधारे घञ् । रणे । : आस्कन्दित न० का+स्कन्द-स्वार्थे णिच् क्ल । अश्वगतिभेदे त्वरित
गमने च । स्वार्थ कन । यास्कन्दितकमप्यत्र । आस्तर पु• श्रा+स्त - करणे अप् । हस्तिष्टष्ठस्थकम्बले अल इति
ख्याते । ल्युट्। आस्तरणमप्यत्र न० । आस्तिक त्रि. अस्ति परलोक इवि मतिर्यस्य' ठक । परलोकास्ति.. त्ववादिनि “अस्तीत्य का गतो यमादास्तिक स्तेन कथ्यते” इति
निरुतसंज्ञाके जरत्कारुमुनिसुते । आस्तीकोऽपाल । .... नास्तिक्य न० आस्तिकस्य भावः कर्म वा । वैदिकधर्मे श्रद्धायाम् । आस्तीकजननो स्त्री० ईत० । जरत्कारमुनिपन्यां जरत्कारुनाम्ना ___ बासुकिभगिन्यां मनसादेव्याम् । आस्था स्त्री० या+स्था-अङ् । आलम्बने, अपेक्षायां, श्रद्धायां,
स्थितौ, यत्ने च | प्राधारे अड् । प्रतिष्ठायां, स्थाने च । . अास्थान न० आस्थीयतेऽत्र आस्था-आधारे लुबट् । सभायां पि
श्रामस्थाने च । स्त्रीत्वमपि तत्र डीम् । क्रास्थानीत्यप्याले वार्थे । । श्रास्थित वि. ध्य+स्था-क्त । श्रारूहे प्राप्त, अङ्गीकृतवति च । .. आस्पद न० श्रा+ पद- सुट् च | प्रतिष्ठायान, पदे, स्थाने, कते. प्रभुत्व च ।
[स्फालनकर्कशेने ति कुमारः । आस्फालन न०आ + स्फल चाले-पिच लुपट् । चालने "ऐरावताआस्फोट पु० या+एफ ट-अच् । खय फलस्य स्फोटनात् अक्ष ... (तालठोका) महादेर्वाहादेईलतालेन शब्दकरणे च। (हापर
मालो) नवमलयां स्त्री० | ल्युट् श्रास्फोटनमप्यत्र न । आस्फोटक पु. प्रास्फोटोऽक्ष इव । (आखरोट) शैलपोलौ । आस्फोटनी स्त्री. प्रास्कोच्यते विदार्य तेऽनया अस्फुट-णिच् करणे
ल्यूट स्त्रीत्वात् डीप । (तरपन) वेधनास्ने । प्रास्फोत. पु० श्रा+ स्फुट-अच् एत्रो० टस्य तत्वम् | अज्ञ
कोविदारवृक्ष, भूपलायच च । खार्थे कन् । प्रास्फोत
For Private And Personal Use Only