SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १८४ स्थिती, यासानिहत्तौ, अष्टाद्ध-योगमध्य हतीयेऽङ्ग पद्मासनादौ । अखति ल्य, खाऽण । जीरकपु० । युच टाप । स्थितौ । आसन्न नि. ग्रासद-त । निकटस्थे, उपखिते च । आसव पुवाखयते श्रा+सु-कर्मणि अण् । मद्यमाने 'शीधुरिक्षुरसैः परपरामयो भवेद् इत्यमाप्रकारे मद्य च । आसवट्ठ पु० व्यासवस्य (ताड़ी) मद्यस्य कारण दुः शाक० त० । - ताखरखें। आसादन न० या+सद-णिच-लुट । सविधापने, स्थापने च । आसादित नि० बा+पद-णिच-| लब्ध, सविधापिते, आयो- जिते च | आसार पु० श्राह-चज । धारासम्पाते वेगष्टौ, प्रसरणे, संन्यानां सर्वतो व्याप्तौ च | करण घञ् । सुहबले । आसौनप्रचलायित न० प्रासोनेन उपयिष्टेनैव प्रचलयत् वाचरितम् प्रचल-क्यच भावे ला । उपविश्य निद्रावशेन प्रचलनरूपे(ढोला)दोलने आसुति स्त्री० श्रा+स-क्लिन् । सोमानिष्पीड़ने अभिषवे, मद्यनिष्णा दने (चोयान) इति ख्याते पाके । आसुतीवल पु० अासतिरस्सास्ति वलच दीर्घः। शौण्डिके । सोमाभिषयशालिमि याज्ञिक त्रि । आसुर हु० ग्रासरो द्रविणादानात्" इत्यु अक्षय धनदानेन कन्या विवाहे। बसरखेदम् अण । असरसम्बन्धिनि लि. । खियां डीप् “आसुरी रविरन्यत्र इति स्मतिः । आसुरख न त । “अयज्वनान्तु यद्रव्यमासुरखं तदुच्यते इति ‘मन अयात्तिकधने । आसेचन लिन सिच्यते टप्यते मनोऽल वाधारे ल्युट असेचम+ • खार्थे ऽग । अमेचनार्थ अप्तिकारक यस्य दर्शन तल । स्वार्थ कन् आसेचनकमप्यत्र । मेऽवरोधे । बासेध पु० का+सिध-पञ्। राजाजयाऽन्यन गममादेः प्रतिषेधरूआसेवा स्त्रोक या+मेत्र-छ। अभिसाधपूर्वक पौन:पुन्येव प्रवृत्तौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy