________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १८३]
आश्वयुज पु० श्राश्वयुजी अश्विनीनचत्रयुक्ता पौर्यमासी यस्मिन् मासेऽ | शुक्लप्रतिपदादिके दर्शान्स चान्द्र े बाश्विने मासे | आश्वयुजी स्त्रो० व्यश्वयुजा अश्विनीमतले युक्ता पौर्णमासो “नवत्रण युक्तः ः काल” इत्यण् । ग्राश्विनमासीय पौर्णमास्याम् । आश्वास पु० ब्या+श्वस् घञ् । निहँतौ श्राश्रयदाने मीतस्य भयनिवारणार्थे सान्त्वने च । [चान्द्र मासि | आश्विन पु० अश्विनी पूर्णिमा यस्मिन् मासे अस् | स्वनामख्याते आश्विनी स्त्रो० श्रश्विना श्रश्वाकारवता नचल ेप युक्ता पूर्णिमा नलाण् । यवিनमासिकपौस मास्याम् । श्विन्याः श्वाकारवत्याः स्वर्य्यपत्र्याः संज्ञाया अपत्ये ढक् । `स्वद्ययो: ।
आश्विनेय पु० वि०
[गम्ये स्थाने ।
आश्वीन वि०
का नातिक्रम्यते खञ् । TI काश्वस्य एकाह आषाढ़ पु० व्याषाढ़ी पूणिमाऽमिन् मासेऽस् । खनामख्य ते मासे [ 'आषाढ़ो स्वी० श्राषाढ़या नचलेण युक्ता पूर्णिमा “नश्चलणं युक्तः काल” इत्या 1 वाषाढ़ मासीयपौर्णमास्याम् ।
आस उपवेशने कादादि० च्यात्म० क० सेट् । व्यास्त श्रासिष्ट | आस अव्य॰ आस्- किप् । करण े, व्यपाकरण े, कोपे, पोड़ायां, सगर्व तर्ज मे च ।
सन्तापे,
आसक्त लि० त्रा+मन्ज—क्त | आसङ्ग े युक्त विषयान्सरनिया
तत्परे च । नित्ये सवते च न० । तद्दति लिं० ॥
श्रसङ्ग न० श्र+हन्ज- घञ् । अभिनिवेशे, प्राप्तस्योप स्थित स्थापि नाशतो रक्षणाभिलाषे, भोगाभिलाषे, कत्वाभिमाने च ।
के लि० । सौराष्ट्रम्मृदि स्त्री० ।
आसत्ति खो० +षद् - क्तिन् । संसर्गे, लाभे, सन्निधौ । न्यायादिमते यत्पदार्थेन यत्पदार्थस्यान्वयामेच्चा तयोरव्यवधानेन पदेनोपस्थापने च ।
आसन न० ग्राम लुट् । उपवेशने | श्राधारे ल्युट् पीठादौ, हस्तिस्कन्धदेशे, सभ्वप्रादिषु षट्षु नृपगुणेषु शव दुर्गादीन्यवरुध्य
For Private And Personal Use Only