________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३ ]
अपभुक् त्रि अग्रे देवपित्रादिभ्योऽदत्त्वा मुले अग्र भुज किए ७०
औदरिके। अग्रमांस न० अयं प्रधानं भच्यत्वे न मन्यते मन्-स, दीर्घः कर्म० ।।
हृदयस्थे पद्माकारे (फलका) इति नामके मासे केचित् ब्यु काप
मांसमेक नामेयाहुः । अग्रमास इति प्रसिद्ध रोगभेदे च । अग्रमुख न० अयं मुखं असहस्तवत् कर्म । मुखाग्रे । अग्रयान न० अग्रे यानं यस्य या ल्यु ट, संज्ञान प्यण त्वम् । पुरो
गामिनि सैन्य । अग्रगामिमात्रे त्रि। [प्रसिद्ध शाकभेदे । अग्रलोहिता स्त्री० अग्रमपरिभाग: लोहितं यस्थाः व० । चिल्लीति अग्रवीज पु. अगं शाखाग्न वीजमुत्पादकं यस्य छिनाग्रतरुखण्ड
रूढ़े कलम इति प्रसि काण्डजाते कुरण्ट कादिरले । अग्रसन्धानी स्वी० अग्रे फलोत्पत्तः प्राक् सन्धान कार्यस्य ज्ञानं
यस्या डीम् । यमपञ्जिकायाम् । यत्र हि प्राणिवर्गस्य प्राग्भकीयकानुसारेगा शुभाशुभसूचनं सर्वे लिख्यते सा यमपञ्जिका,
कश्चित् यमपट्टि केति सा कटाते । अग्रसन्धानकारिणि तु नि । अग्रस व्या स्त्रो० अन सन्धधायाः सर्वोऽप्य कदेशः कालवाचिना सम
स्थते दूत्यु कोः एक ० त० | सन्धया पूर्व समये । अगा पूर्वा सन्धत्रा इति क० | प्रात:मन्वयायाम् ।
स्त्रियां डीम् । अग्रसर वि० अग्रे सरति गच्छति अग्र सू-ट ७० । अग्रगामिनि । अग्रह पु० ग्रहः ( परिग्रहः ) न० त० । परियहाभावे । बहु । परिग्रहम्पून्ये संन्यासिप्रभृतौ त्रि
. अग्रहर पु० अमेहियते दीयतेऽसौ अग्र-ह-अच् । अनदेये वस्तुनि,
भागाने च । अप-ह-ट । अग्रहारिणि तु त्रि० । अग्रहस्त पु० अनः हस्तः अवयवारयविनोरभेदात् क० | हस्ताने । अग्रहायणः अस्त्री० हश्च ब्रीहिकालयोरिति काले वा ह-ल्युट
युक् च भावं खभाव जहाति हायनो वर्षः अपः पूर्व : हायन: क० या त्वम् । मार्गशीर्ष मासि तस्य च वर्षादित्वम्
For Private And Personal Use Only