________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १४
अमरकोषादौ मार्गादिमारभ्य कार्तिकान्तमासकीर्तनात् स्पष्ट
मवगतम् । अग्रहायणो स्त्री० अम्ब नि जहानीति हायनो नीहिः छापाः
श्रेष्ठा हायनाः थालयो यस्यां संज्ञा त्वात् णत्वं गौरादित्वात् डीप । मृगशीर्घनक्षले । तस्य च नक्षत्रस्य रात्रौ प्रथममुदयकाले श्रेष्ठ बीहीणां धान्यानामुत्पत्तिों के दृश्यते । तच्च नक्षत्र
सौरापहायणे मासि रालो प्रथमझदेति | अपहार पु० अये हियतेऽसौ हृ-घञ । अपहरे (पूर्वोऽर्थे )
ब्रह्मचारिणे देये शेलादौ च | अग्न-ह-अण । अपहारिणि ।
लि. । खियां डीप । अग्राह्य लि. न-ग्रह ण्यत् न०त० ग्रहणायोग्य शिवनिर्माल्यादौ प्रतिग्रहायोग्य तिलाश्वस्वर्णादौ च ।
[च लि। अग्रिम पु० अमे भवः अम+डिमच् । ज्ये उभातरि । श्रेष्ठे उत्तमे अग्रिय पु. अग्ने भवः अग्र+घ । ज्य मातरि श्रेष्ठ उत्तमे च वि० । अगीय पु. अग्ने भयः अग्र+छ। ज्यछमातरि | श्रेठे उत्तमे च त्रि० ।
[गामिनि । अगा लि. अग्रे गच्छति अग्र-गम कनिप अलक्म० । अग्रअयेगू त्रि. अग्रे गच्छति अग्ने-गम-डू+अल कम० । अयसरे सेवके । अग्रेदिधिष पु० दिधिं धैर्य स्थति निरस्यति दिधिष: विरूड़ा
पुनk : • योषित् दिधि-सो कू-पत्यम् अयं प्रधाना दिधिपूर्यस्थ अल कस० कबभावाह खत्वे । पुन वियाहकारिणि । निपातनात् अस्य हखान्ततापीष्यते । प्रागूढ कनिष्ठगिन्या अनूदज्येष्ठगिन्यां च । ज्येष्ठायां यद्य नूढ़ायां कन्यायामुह्यतेऽनुजा। सा चादिधिषू या पूर्वा तु दिधिपू: स्टतेति मनलो: । एतत्पशे च अग्रे खविवाहात् पूर्व दिधिषः ज्येष्ठा'विवाहकालासहनरूप धैर्य लोपकारिणी व्यनुजा यस्या इति
विग्रहः । अषण न० अग्रे वनस्य ७त० अनुक्स० गत्वञ्च । वनायदेशे ।
For Private And Personal Use Only