________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Achary
[१२]
अपग लि. अग्रे गच्छ्रतीति कम-गम-ड ७२० प्रथमगामिनि । स्त्रियामपगा।
[प्रधाने च । अग्रगण्य त्रि अप गण्यते अन-गण यत् ७त । अग्रगणनीये, अग्रगामिन् त्रि० अमे गछति अप-गम-णिनि ७० । अग्र_____ सरे । स्त्रियामग्रगामिनी । अग्रज पु० अये जायते अय-जन-ड | ज्येष्ठम्मारि | अपजात
मात्र वि०। ज्यभगिन्यां स्त्री । [जङ्घायभागे | अग्रजङ्घा स्त्रो० अया जवा अवयवावयविनोरभेदात् क. स. ! अग्रजन्मन पु० अये जन्म यस्य अय जन् मनिन् व्यधि० वद्ध ।
ज्येष्ठनातरि, विप्रे च । अग्रजातमा त्रि. । अग्रजात पु० अग्रे जातः अन-जन् क्त ७त । ज्येष्ठनातरि, विप्रे . च । ज्यटमगिन्यां स्त्री० । पूर्वजातमाले त्रि अपजाति पु० अग्रा श्रेठा जातियंस्य, अग्र-जन-तिन् । विप्र । अग्रजिह्वा स्त्री० अपा जिला असहस्तवत् क० | जिह्वा
ग्रभागे। अग्रणी लिअग्रे नीयतेऽसौ अप भी किम् णत्वम् । प्रमो अग्रतम् अव्य० अग्रे अपाहा अग्न- तमिल । पूर्वभागे, पूर्वमागावधिके च ।
[ अग्रगामिनि । स्त्रियां डीम् । अग्रतःसर त्रि. अग्रतः सरति गछति अपतम् सू-ट ७त० । अग्रदानिन् पु० अये दानं यस्य अप-दान+इनि| तोहे शेन ___यहानं दीयते तत्मबियाहिणि अग्नदानीति ख्याते विप्रे । अग्रनख यस्त्री. अंगं नखं अग्रहस्तवत् क । नखाग्ने । अपनासिका स्त्री० अया नासिका असहस्तवत् क । नासिकायभागे।
[शीति ख्याते वृक्षे । अग्रपर्णी. स्त्री. अग्रे पर्ण यस्याः जातित्वात् डीप पालकअग्रभाग पु० भज्यते इति भागः एकदेशः अग्रः पूर्वः भागः • भज-धज क। श्राइादौ प्रथममुन,त्य देये द्रव्ये अवयवस्य
अग्रदेशे च । यथा शरस्य शल्यापम् ।
For Private And Personal Use Only