SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १८२] पाशुपत्री स्त्री पाए पल यथाः । शल्लकीलतायाम् । आशुशुक्षणि पु० ग्रा+शुष-सन्+अनि । यम्नौ, वायौ च ।। आशौच न० अशौचमेव खार्थ ऽग । अशौचसमानार्थे वैदिककर्मानहीं वस्थायाम् । श्राश्रयं न० मा इति चर्थ तेऽभिनीयते श्रा+चर व्यत् सुट् च । ___अपूर्वे अद्भुते चित्रे, विनये च । अद्भुतवति लि। आसन पु० अा+अश-मनन् । सूर्य सारथौ अरुण। [रघुः । अाश्यान लि +स-क | रे घड्नीभूते "पश्चाश्यानक ईमान्" इति आश्रम पु. न. या+श्रम- अाधारे चञ अधिः । ब्रह्मचर्यादिके शास्त्रोतो धर्मभेदे, सुनीमा वासस्थाने, मठे, वने च कलौ त ब्रह्मचर्य वानप्रस्थौ म स्त: स्टहस्थभिक्ष काश्रमावेय "ग्टहस्थो भिच - कश्चैव. श्राश्रमौ छौ कलौ युगे” इति स्मरणात् सर्वलेशहानेन वित्रामस्थाने परमेश्वरे च ।। आश्रमधमे १० श्राश्रमेषु विहितो धर्मः। ब्रह्मचार्यादीनां शास्त्रविहिरो ध। . श्राश्रय पु० श्राश्रीयतेऽसौ छा+चि-कर्मणि अच् । सामीप्ये, अाधारे, । ग्टहे, राज्ञां सन्धिप्रझनिष षटघु गुणेषु मध्य प्रबल शत्रोरायण रूपे गुणं च । आश्रयाश पु० यात्रयमाधार काठमनाति अश-छाण । बनौ । श्राश्रव पु० प्रायोति बाक्य प्रा+ऋ-छा । अङ्गीकारे, लोशे च । छाशणोति वाक्यम् पचाद्यच् । प्रवर्तयित निवर्तयितु वा शक्य वचनस्थिते । आत्रित वि० श्रा+श्रि-क्क । प्राश्रयप्राप्ते, शरणागते, आधे ये च । आश्रुत वि० श्रा+ शु-त । अङ्गीकृते, प्राकर्णिते च । घानष पु. प्रा रेषदेकदेशेन लेपः सम्बन्धः धा+लिप-पत्र । एकदेशसम्बन्ध । [रथादौ नि । पाख न० अश्वानां समूहः कण । अश्वसमूहे । यरुयतेऽण । आश्वस्य न० अश्वस्यस्य फलमित्यपि तस्य न लुक। अश्वत्यफले । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy