________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१]
श्राशंसु लि. पा+शन्स-उ। इच्छावति, इष्टार्थलाभेच्छौ, काय
तरि च । चाशङ्का स्त्रो. आ+यकि-अ | त्रासे, सङ्कोचे, रेषहितक च । आशय पु० जा+गी-अन् । अभिप्राये, आधारे, विमवे, पनमा
वैद्यकोनो बजोर्स स्थाने च । का फलविपाकात् चित्तभूमौ शेते इति कर्तरि अच् कर्मजन्ये वासमारूपे संस्कार, धर्माधर्मरूपे अष्टे च। आधारे अच् । आशयवति चित्ते । भावे वच् ।
शयने स्थाने च । आशर पु० अागृणाति या+शू-श्रन् । अग्नौ, राममे च । आशा स्त्री• अा समन्तात् अन ते अश-अच् । दिशि, अशक्यौपायार्थविषयायाम् , दीर्घाकावायाम् अनधिगतविषयायां ष्णायां
. [त. टषणासम्बन्ध दिशां बन्ध' च । आशाबन्ध पु० आशा दिशौं बध्नाति अच् । मर्कटजाले, बन्ध-घा पाशास्य त्रि. प्रा+गाम-ण्यत् । श्राशीःसाध्ये, आशंसनीये च .. "प्राशास्त्रमन्यत् पुनरुतम्" इति रघुः । आशित लि. या+यादि० अश-त । मुक्त अशनेन हप्ते च । आशितङ्गवीन अगितबीनवत् सर्वम् । दीर्धादिरिति बहवः 1. आशितम्भव पु० अशितम्भववत् सर्वम् । दीर्धादिरिति बहवः । आशिम् स्त्री आ+शास-किप इत्वम् । हितप्रार्थने अभीटादित __प्रार्थने, सर्पतालु स्वदन्त, सर्पदंष्ट्रायामागीयपि पृषो.। । आशीर्वाद पु० आशिषोवादः वचनम् बह-घा । मङ्गलप्रार्थने . वाशीर्वचने च । आशीविष पु० आशिषि प्राश्यां वा बिधोऽय पृषो । स। आशु अव्य. अश-उण । क्षिप्रत्व । वर्षाभवे षष्टिकादौ धान्य, __पाटले ब्रीहौ च पु०म० । क्षिप्रति । क्रियाविशेषणत्वं न०॥ प्राशुग पु० अाश+गम-ड । वायो, वाण, सूर्य च । शीघ्रगा
मिनि त्रि० ।
For Private And Personal Use Only